Occurrences

Carakasaṃhitā
Lalitavistara
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Kaiyadevanighaṇṭu

Carakasaṃhitā
Ca, Sū., 2, 29.2 abhayāpippalīmūlaviśvair vātānulomanī //
Ca, Sū., 7, 13.2 pānāni bastayaścaiva śastaṃ vātānulomanam //
Ca, Sū., 23, 36.2 pibenmārutaviṇmūtrakaphapittānulomanam //
Ca, Cik., 1, 29.2 doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm //
Ca, Cik., 3, 152.1 vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomanāḥ /
Ca, Cik., 3, 185.1 sarpiṣmatīṃ pibet peyāṃ jvarī doṣānulomanīm /
Ca, Cik., 5, 168.2 pibet saṃdīpanaṃ vātakaphamūtrānulomanam //
Lalitavistara
LalVis, 4, 4.107 ānulomikadharmakṣāntir dharmālokamukhaṃ sarvabuddhadharmānulomanatāyai saṃvartate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 23.2 annapānauṣadhaṃ tasya yuñjītāto 'nulomanam //
AHS, Sū., 6, 27.1 yathāpūrvaṃ śivas tatra maṇḍo vātānulomanaḥ /
AHS, Sū., 6, 29.1 malānulomanī pathyā peyā dīpanapācanī /
AHS, Sū., 6, 146.2 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam //
AHS, Sū., 8, 16.1 svedanaṃ phalavartiṃ ca malavātānulomanīm /
AHS, Sū., 10, 11.1 karoti kaphapittāsraṃ mūḍhavātānulomanaḥ /
AHS, Cikitsitasthāna, 1, 12.2 līnapittānilasvedaśakṛnmūtrānulomanam //
AHS, Cikitsitasthāna, 1, 31.1 yavāgūṃ sarpiṣā bhṛṣṭāṃ maladoṣānulomanīm /
AHS, Cikitsitasthāna, 4, 7.1 hiṅgupīluviḍair yuktam annaṃ syād anulomanam /
AHS, Cikitsitasthāna, 4, 57.2 yat kiṃcit kaphavātaghnam uṣṇaṃ vātānulomanam //
AHS, Cikitsitasthāna, 5, 60.2 pāṇḍujvarātisāraghnaṃ mūḍhavātānulomanam //
AHS, Cikitsitasthāna, 7, 27.1 dadyād drākṣārasaṃ pānaṃ śītaṃ doṣānulomanam /
AHS, Cikitsitasthāna, 8, 1.4 viśuddhakoṣṭhaṃ laghvalpam anulomanam āśitam //
AHS, Cikitsitasthāna, 8, 47.2 dīpanaṃ rocanaṃ varṇyaṃ kaphavātānulomanam //
AHS, Cikitsitasthāna, 8, 54.1 karañjapallavān khāded vātavarco'nulomanān /
AHS, Cikitsitasthāna, 8, 59.2 athavā satrivṛddantīṃ bhakṣayed anulomanīm //
AHS, Cikitsitasthāna, 8, 61.1 pāṭhayā vā yutaṃ takraṃ vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 87.1 ante bhaktasya madhye vā vātavarco'nulomanam /
AHS, Cikitsitasthāna, 8, 136.1 abhyaktāṃ tatkarāṅguṣṭhasaṃnibhām anulomanīm /
AHS, Cikitsitasthāna, 9, 14.2 abhayāpippalīmūlabilvair vātānulomanī //
AHS, Cikitsitasthāna, 16, 4.1 dīpanaṃ śvāsakāsaghnaṃ mūḍhavātānulomanam /
AHS, Cikitsitasthāna, 16, 8.2 sādhitaṃ kṣīram ebhir vā pibed doṣānulomanam //
AHS, Cikitsitasthāna, 22, 9.2 dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam //
AHS, Cikitsitasthāna, 22, 62.2 kaphapittāviruddhaṃ yad yacca vātānulomanam //
AHS, Cikitsitasthāna, 22, 71.2 pittāvṛte pittaharaṃ marutaścānulomanam //
AHS, Kalpasiddhisthāna, 5, 17.2 gomūtreṇa trivṛtpathyākalkaṃ vādho'nulomanam //
AHS, Utt., 2, 39.2 grahaṇīdīpanaṃ śreṣṭhaṃ mārutasyānulomanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 30.1 ūrdhvādhaḥkaphavātānulomanaṃ dīpanaṃ viḍam /
Suśrutasaṃhitā
Su, Sū., 42, 10.2 amlo jaraṇaḥ pācano dīpanaḥ pavananigrahaṇo 'nulomanaḥ koṣṭhavidāhī bahiḥśītaḥ kledanaḥ prāyaśo hṛdyaś ceti sa evaṃguṇo 'pyeka evātyartham upasevyamāno dantaharṣanayanasammīlanaromasaṃvejanakaphavilayanaśarīraśaithilyāny āpādayati tathā kṣatābhihatadagdhadaṣṭabhagnaśūnarugṇapracyutāvamūtritavisarpitacchinnabhinnaviddhotpiṣṭādīni pācayatyāgneyasvabhāvāt paridahati kaṇṭhamuro hṛdayaṃ ceti /
Su, Sū., 44, 69.1 vātānulomanī vṛṣyā cendriyāṇāṃ prasādanī /
Su, Sū., 46, 316.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
Su, Sū., 46, 319.1 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /
Su, Sū., 46, 341.2 vātānulomano hṛdyaḥ pippalīnāgarāyutaḥ //
Su, Sū., 46, 342.2 kṣuttṛṭśramaglāniharī peyā vātānulomanī //
Su, Sū., 46, 388.1 vargatrayeṇopahito maladoṣānulomanaḥ /
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Śār., 10, 4.1 viśeṣatastu garbhiṇī prathamadvitīyatṛtīyamāseṣu madhuraśītadravaprāyamāhāram upaseveta viśeṣatastu tṛtīye ṣaṣṭikaudanaṃ payasā bhojayeccaturthe dadhnā pañcame payasā ṣaṣṭhe sarpiṣā cetyeke caturthe payonavanītasaṃsṛṣṭamāhārayejjāṅgalamāṃsasahitaṃ hṛdyamannaṃ bhojayet pañcame kṣīrasarpiḥsaṃsṛṣṭaṃ ṣaṣṭhe śvadaṃṣṭrāsiddhasya sarpiṣo mātrāṃ pāyayed yavāgūṃ vā saptame sarpiḥ pṛthakparṇyādisiddham evamāpyāyate garbho 'ṣṭame badarodakena balātibalāśatapuṣpāpalalapayodadhimastutailalavaṇamadanaphalamadhughṛtamiśreṇāsthāpayet purāṇapurīṣaśuddhyarthamanulomanārthaṃ ca vāyoḥ tataḥ payomadhurakaṣāyasiddhena tailenānuvāsayet anulome hi vāyau sukhaṃ prasūyate nirupadravā ca bhavati ata ūrdhvaṃ snigdhābhir yavāgūbhir jāṅgalarasaiścopakramed ā prasavakālāt evam upakrāntā snigdhā balavatī sukhamanupadravā prasūyate //
Su, Cik., 37, 9.2 paktvā bastau vidhātavyaṃ mūḍhavātānulomanam //
Su, Utt., 39, 106.2 dīpanaṃ kaphavicchedi pittavātānulomanam //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 206.1 vātānulomanī hṛdyā sendriyāṇāṃ prasādanī /
DhanvNigh, 2, 29.2 rocanaṃ tīkṣṇamuṣṇaṃ ca viḍaṃ vātānulomanam //
DhanvNigh, 2, 33.1 laghu tīkṣṇoṣṇamutkledi sūkṣmaṃ vātānulomanam /
Madanapālanighaṇṭu
MPālNigh, 2, 55.3 hantyānāhakaphau sūkṣmam adhovātānulomanam //
MPālNigh, 2, 57.2 audbhidaṃ raktalaṃ sūkṣmaṃ laghu vātānulomanam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 105.1 viḍaṃ sakṣāramūrdhādhaḥkaphavātānulomanam /
KaiNigh, 2, 111.1 raktalaṃ laghu tīkṣṇoṣṇaṃ sūkṣmaṃ vātānulomanam /