Occurrences

Drāhyāyaṇaśrautasūtra
Jaiminigṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Lalitavistara
Kāśikāvṛtti
Liṅgapurāṇa
Bījanighaṇṭu
Mātṛkābhedatantra
Śivasūtravārtika
Gorakṣaśataka

Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
Nirukta
N, 1, 4, 25.0 devebhyaśca pitṛbhya ā iti ākāraḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 17, 3.0 ayujākṣaram ākārāntaṃ striyai taddhitam //
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
Lalitavistara
LalVis, 10, 15.3 ākāre parikīrtyamāne ātmaparahitaśabdo niścarati sma /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 21.1, 1.7 sabhāsaṃnayane bhavaḥ sābhāsaṃnayanaḥ ākāram āśritya vṛddhasañjñā na bhavati //
Liṅgapurāṇa
LiPur, 1, 85, 76.1 ākāro netramastraṃ tu yakāraḥ parikīrtitaḥ /
Bījanighaṇṭu
BījaN, 1, 28.2 ākāre tāmasī kālavajrī ca kālabhairavī //
Mātṛkābhedatantra
MBhT, 8, 6.2 pakāraṃ viṣṇurūpaṃ ca ākāraṃ kālikā tathā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 8.1, 4.0 dvitīyam idam ākāraṃ karo yasya svadīdhitiḥ //
Gorakṣaśataka
GorŚ, 1, 86.1 ākārāś ca tathokāro makāro bindusaṃjñakaḥ /