Occurrences

Lalitavistara
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Divyāvadāna
Kirātārjunīya
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Abhidhānacintāmaṇi
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasendracintāmaṇi
Āyurvedadīpikā

Lalitavistara
LalVis, 6, 59.12 saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma /
Rāmāyaṇa
Rām, Ki, 54, 11.1 bandhanāc cāvasādān me śreyaḥ prāyopaveśanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 13, 60.2 aṅgāvasādavikṣepapralāpārocakabhramāḥ //
AHS, Utt., 36, 35.1 nāsāvasādo bhaṅgo 'ṅge viḍbhedaḥ ślathasaṃdhitā /
Bodhicaryāvatāra
BoCA, 7, 17.1 naivāvasādaḥ kartavyaḥ kuto me bodhirityataḥ /
Divyāvadāna
Divyāv, 2, 102.0 yadidānīṃ nirastavyāpārāstiṣṭhāmaḥ gṛhamavasādaṃ gamiṣyati //
Kirātārjunīya
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kir, 6, 19.2 śramam ādadhāv asukaraṃ na tapaḥ kim ivāvasādakaram ātmavatām //
Kir, 6, 41.2 paripīyamāṇam iva vo 'sakalair avasādam eti nayanāñjalibhiḥ //
Kir, 13, 29.2 vijigīṣum ivānayapramādāv avasādaṃ viśikhau vininyatus tam //
Kir, 17, 18.2 iyeṣa paryāyajayāvasādāṃ raṇakriyāṃ śambhur anukrameṇa //
Kir, 18, 23.1 vipad eti tāvad avasādakarī na ca kāmasampad abhikāmayate /
Kir, 18, 47.1 asaṃhāryotsāhaṃ jayinam udayaṃ prāpya tarasā dhuraṃ gurvīṃ voḍhuṃ sthitam anavasādāya jagataḥ /
Matsyapurāṇa
MPur, 152, 16.1 avasādaṃ yayurdaityāḥ kardame kariṇo yathā /
MPur, 153, 166.1 lokāvasādamekatra jagatpālanamekataḥ /
Suśrutasaṃhitā
Su, Sū., 15, 13.3 tatra vātavṛddhau vākpāruṣyaṃ kārśyaṃ kārṣṇyaṃ gātrasphuraṇam uṣṇakāmitā nidrānāśo 'lpabalatvaṃ gāḍhavarcastvaṃ ca pittavṛddhau pītāvabhāsatā saṃtāpaḥ śītakāmitvam alpanidratā mūrchā balahānirindriyadaurbalyaṃ pītaviṇmūtranetratvaṃ ca śleṣmavṛddhau śauklyaṃ śaityaṃ sthairyaṃ gauravamavasādastandrā nidrā saṃdhyasthiviśleṣaś ca //
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Sū., 29, 50.1 vaidyāsanāvasādo vā rogī vā syādadhomukhaḥ /
Su, Nid., 3, 5.1 tāsāṃ pūrvarūpāṇi jvaro vastipīḍārocakau mūtrakṛcchraṃ bastiśiromuṣkaśephasāṃ vedanā kṛcchrāvasādo bastagandhitvaṃ mūtrasyeti //
Su, Ka., 4, 37.1 tatra darvīkaraviṣeṇa tvaṅnayananakhadaśanavadanamūtrapurīṣadaṃśakṛṣṇatvaṃ raukṣyaṃ śiraso gauravaṃ sandhivedanā kaṭīpṛṣṭhagrīvādaurbalyaṃ jṛmbhaṇaṃ vepathuḥ svarāvasādo ghurghurako jaḍatā śuṣkodgāraḥ kāsaśvāsau hikkā vāyorūrdhvagamanaṃ śūlodveṣṭanaṃ tṛṣṇā lālāsrāvaḥ phenāgamanaṃ sroto'varodhastāstāśca vātavedanā bhavanti maṇḍaliviṣeṇa tvagādīnāṃ pītatvaṃ śītābhilāṣaḥ paridhūpanaṃ dāhastṛṣṇā mado mūrcchā jvaraḥ śoṇitāgamanamūrdhvamadhaśca māṃsānāmavaśātanaṃ śvayathurdaṃśakothaḥ pītarūpadarśanamāśukopastāstāśca pittavedanā bhavanti rājimadviṣeṇa śuklatvaṃ tvagādīnāṃ śītajvaro romaharṣaḥ stabdhatvaṃ gātrāṇāmādaṃśaśophaḥ sāndrakaphaprasekaś chardir abhīkṣṇam akṣṇoḥ kaṇḍūḥ kaṇṭhe śvayathurghurghuraka ucchvāsanirodhas tamaḥpraveśas tāstāśca kaphavedanā bhavanti //
Su, Utt., 40, 8.2 hṛnnābhipāyūdarakukṣitodagātrāvasādānilasaṃnirodhāḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.5 sattvatamasī svayam akriyatayā svakārye pravṛttiṃ pratyavasīdantī rajasopaṣṭabhyete avasādāt pracyāvya svakārya utsāhaṃ prayatnaṃ kāryete /
Tantrākhyāyikā
TAkhy, 2, 110.1 taṃ cāham ātmano 'vasādaṃ prāpyācintayam //
Abhidhānacintāmaṇi
AbhCint, 2, 224.1 jāḍyaṃ maurkhyaṃ viṣādo 'vasādaḥ sādo viṣaṇṇatā /
Garuḍapurāṇa
GarPur, 1, 163, 17.2 aṅgāvasādavikṣepau pralāpārocakabhramāḥ //
Gītagovinda
GītGov, 12, 12.2 śrutiyugale pikarutavikale mama śamaya cirāt avasādam //
Kathāsaritsāgara
KSS, 3, 4, 309.2 nahi sattvāvasādena svalpā vyāpadvilaṅghyate //
Rasendracintāmaṇi
RCint, 8, 102.2 aṅgeṣu nāvasādo manaḥprasādo'sya paripāke //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 11.1, 4.0 sādaḥ aṅgāvasādaḥ //
ĀVDīp zu Ca, Vim., 1, 25.7, 2.0 avasādanam avasādaḥ //