Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Viṣṇusmṛti

Atharvaveda (Paippalāda)
AVP, 5, 28, 7.2 indro marutvān suhutaṃ kṛṇotv ayakṣmam anamīvaṃ te astu //
Atharvaveda (Śaunaka)
AVŚ, 3, 12, 9.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 9, 3, 23.1 imā āpaḥ pra bharāmy ayakṣmā yakṣmanāśanīḥ /
AVŚ, 12, 1, 62.1 upasthās te anamīvā ayakṣmā asmabhyaṃ santu pṛthivi prasūtāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 6.1 upasṛṣṭām anumantrayate ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantīr iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 18, 2.1 imā yā gāva āgamannayakṣmā bahusūvarīḥ /
Kauśikasūtra
KauśS, 3, 3, 5.0 aśvinā phālaṃ kalpayatām upāvatu bṛhaspatir yathāsad bahudhānyam ayakṣmaṃ bahupūruṣam iti phālam atikarṣati //
Kāṭhakasaṃhitā
KS, 19, 12, 33.0 ayakṣmasyety evaitad āha //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 2, 12.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
MS, 2, 11, 3, 20.0 ayakṣmaṃ ca me 'nāmayac ca me //
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 4, 5, 1, 6.2 yathā naḥ sarvam ij jagad ayakṣmaṃ sumanā asat //
TS, 4, 5, 1, 16.2 tayāsmān viśvatas tvam ayakṣmayā paribhuja //
TS, 5, 2, 2, 5.1 ayakṣmasyeti vāvaitad āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 4, 12.2 tā asmabhyam ayakṣmā anamīvā anāgasaḥ svadantu devīr amṛtā ṛtāvṛdhaḥ //
Vārāhagṛhyasūtra
VārGS, 5, 28.2 imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 17.1 ayakṣmā vaḥ prajayā saṃsṛjāmi rāyaspoṣeṇa bahulā bhavantv iti saṃgacchamānām //
Ṛgveda
ṚV, 9, 49, 1.2 ayakṣmā bṛhatīr iṣaḥ //
Viṣṇusmṛti
ViSmṛ, 48, 11.1 snātāḥ pītā bhavata yūyam āpo 'smākam udare yavāḥ tā asmabhyam anamīvā ayakṣmā anāgasaḥ santu devīr amṛtā ṛtāvṛdha iti //