Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bhāgavatapurāṇa

Aitareyabrāhmaṇa
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
Kauṣītakibrāhmaṇa
KauṣB, 12, 1, 9.0 tat etat kavaṣaḥ sūktam apaśyat pañcadaśarcaṃ pra devatrā brahmaṇe gātur etv iti //
KauṣB, 12, 3, 12.0 taddhāpi kavaṣo madhye niṣasāda //
KauṣB, 12, 3, 23.0 sa eṣa kavaṣasyaiva mahimā sūktasya cānuveditā //
Ṛgveda
ṚV, 7, 18, 12.1 adha śrutaṃ kavaṣaṃ vṛddham apsv anu druhyuṃ ni vṛṇag vajrabāhuḥ /
Mahābhārata
MBh, 2, 7, 16.2 ṣaḍartuḥ kavaṣo dhūmro raibhyo nalaparāvasū /
MBh, 12, 201, 29.1 ruṣadguḥ kavaṣo dhaumyaḥ parivyādhaśca vīryavān /
Rāmāyaṇa
Rām, Utt, 1, 4.1 pṛṣadguḥ kavaṣo dhaumyo raudreyaśca mahān ṛṣiḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 10.2 maitreya aurvaḥ kavaṣaḥ kumbhayonir dvaipāyano bhagavān nāradaśca //