Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 10.0 tam u ṣṭuhi yo abhibhūtyojāḥ suta it tvaṃ nimiśla indra soma iti trīṇy abhūr eko rayipate rayīṇām ity aṣṭau sūktāni //
Aitareyabrāhmaṇa
AB, 6, 22, 2.0 apāpāco abhibhūte nudasva apodīco apa śūrādharāca urau yathā tava śarman mademeti //
Atharvaveda (Paippalāda)
AVP, 4, 12, 6.1 ābhūtyā sahasā vajra sāyaka saho bibharṣy abhibhūta uttaram /
AVP, 4, 32, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 98, 2.1 tvam indrādhirājaḥ śravasyus tvaṃ bhūr abhibhūtir janānām /
Ṛgveda
ṚV, 1, 118, 9.2 johūtram aryo abhibhūtim ugraṃ sahasrasāṃ vṛṣaṇaṃ vīḍvaṅgam //
ṚV, 3, 34, 6.2 vṛjanena vṛjinān sam pipeṣa māyābhir dasyūṃr abhibhūtyojāḥ //
ṚV, 4, 21, 1.2 vāvṛdhānas taviṣīr yasya pūrvīr dyaur na kṣatram abhibhūti puṣyāt //
ṚV, 4, 38, 1.2 kṣetrāsāṃ dadathur urvarāsāṃ ghanaṃ dasyubhyo abhibhūtim ugram //
ṚV, 4, 41, 4.2 yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ //
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 6, 18, 1.1 tam u ṣṭuhi yo abhibhūtyojā vanvann avātaḥ puruhūta indraḥ /
ṚV, 6, 19, 6.1 śaviṣṭhaṃ na ā bhara śūra śava ojiṣṭham ojo abhibhūta ugram /
ṚV, 8, 16, 8.2 ekaś cit sann abhibhūtiḥ //
ṚV, 10, 76, 2.2 vidaddhy aryo abhibhūti pauṃsyam maho rāye cit tarute yad arvataḥ //
ṚV, 10, 83, 4.1 tvaṃ hi manyo abhibhūtyojāḥ svayaṃbhūr bhāmo abhimātiṣāhaḥ /
ṚV, 10, 84, 6.1 ābhūtyā sahajā vajra sāyaka saho bibharṣy abhibhūta uttaram /
ṚV, 10, 131, 1.1 apa prāca indra viśvāṁ amitrān apāpāco abhibhūte nudasva /