Occurrences

Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Dhanvantarinighaṇṭu
Madanapālanighaṇṭu
Rājanighaṇṭu

Arthaśāstra
ArthaŚ, 14, 3, 75.2 svayaṃguptā manuṣyāsthi pade yasya nikhanyate //
Carakasaṃhitā
Ca, Cik., 2, 3, 15.2 kuḍavaścūrṇitānāṃ syāt svayaṃguptāphalasya ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 3, 38.2 medāṃ vidārīṃ kākolīṃ svayaṅguptāphalaṃ balām //
AHS, Cikitsitasthāna, 3, 127.1 daśamūlaṃ svayaṅguptāṃ śaṅkhapuṣpīṃ śaṭhīṃ balām /
AHS, Utt., 18, 56.1 jalaśūkaḥ svayaṅguptā rajanyau bṛhatīphalam /
AHS, Utt., 40, 31.2 svayaṅguptekṣurakayor bījacūrṇaṃ saśarkaram //
Kāmasūtra
KāSū, 4, 1, 28.1 mūlakālukapālaṅkīdamanakāmrātakairvārukatrapusavārtākakūṣmāṇḍālābusūraṇaśukanāsāsvayaṃguptātilaparṇikāgnimanthalaśunapalāṇḍuprabhṛtīnāṃ sarvauṣadhīnāṃ ca bījagrahaṇaṃ kāle vāpaśca //
KāSū, 7, 1, 4.3 tathā vidāryāḥ kṣīrikāyāḥ svayaṃguptāyāś ca kṣīreṇa pānam /
KāSū, 7, 1, 4.7 vidārī svayaṃguptā śarkarāmadhusarpirbhyāṃ godhūmacūrṇena polikāṃ kṛtvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 1, 4.9 caṭakāṇḍarasabhāvitān apagatatvacastilān śṛṅgāṭakakaserukasvayaṃguptāphalāni godhūmamāṣacūrṇaiḥ saśarkareṇa payasā sarpiṣā ca pakvaṃ pāyasaṃ yāvadarthaṃ prāśitam iti samānaṃ pūrveṇa /
Suśrutasaṃhitā
Su, Cik., 26, 33.1 svayaṃguptekṣurakayoḥ phalacūrṇaṃ saśarkaram /
Su, Cik., 26, 34.2 svayaṃguptāphalair yuktaṃ māṣasūpaṃ pibennaraḥ //
Su, Cik., 37, 24.2 svayaṃguptāśaṭīśṛṅgīkalasīsārivādvayaiḥ //
Su, Utt., 17, 7.2 vṛntaṃ kapitthānmadhunā svayaṃguptāphalāni ca //
Su, Utt., 49, 29.1 svayaṃguptāṃ sayaṣṭyāhvāṃ taṇḍulāmbumadhudravām /
Su, Utt., 58, 54.1 svayaṃguptāphalaṃ caiva tathaivekṣurakasya ca /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 147.2 kapikacchūrātmaguptā svayaṃguptā maharṣabhī /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 267.1 kapikacchuḥ svayaṅguptā kaṇḍūrā durabhigrahā /
Rājanighaṇṭu
RājNigh, Guḍ, 50.1 kapikacchur ātmaguptā svayaṃguptā maharṣabhī /