Occurrences

Ṛgveda
Arthaśāstra
Manusmṛti
Rāmāyaṇa
Amarakośa
Tantrākhyāyikā
Bhāgavatapurāṇa
Hitopadeśa
Ānandakanda

Ṛgveda
ṚV, 1, 179, 6.1 agastyaḥ khanamānaḥ khanitraiḥ prajām apatyam balam icchamānaḥ /
Arthaśāstra
ArthaŚ, 2, 18, 14.1 paraśukuṭhārapaṭṭasakhanitrakuddālakrakacakāṇḍacchedanāḥ kṣurakalpāḥ //
Manusmṛti
ManuS, 2, 218.1 yathā khanan khanitreṇa naro vāry adhigacchati /
Rāmāyaṇa
Rām, Ay, 28, 8.1 dhanur ādāya saśaraṃ khanitrapiṭakādharaḥ /
Rām, Ay, 33, 5.1 khanitrapiṭake cobhe mamānayata gacchataḥ /
Amarakośa
AKośa, 2, 599.1 prājanaṃ todanaṃ totraṃ khanitramavadāraṇe /
Tantrākhyāyikā
TAkhy, 2, 96.1 asti kiṃcit khanitram iti //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 48.2 sadhryaṅ niyamya yatayo yamakartahetiṃ jahyuḥ svarāḍiva nipānakhanitram indraḥ //
Hitopadeśa
Hitop, 1, 118.1 tataḥ khanitram ādāya tena parivrājakena vivaraṃ khanitvā cirasaṃcitaṃ mama dhanaṃ gṛhītam /
Ānandakanda
ĀK, 1, 7, 159.2 rājahastātparaṃ grāhyaṃ khanitrena tadākarāt //