Occurrences

Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Garuḍapurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 12.0 kuvalakarkandhubadaracūrṇāni cāvapati //
Kāṭhakasaṃhitā
KS, 12, 10, 31.0 yad dvitīyaṃ tad badaram //
KS, 12, 10, 61.0 badarasaktubhir aindram //
Maitrāyaṇīsaṃhitā
MS, 2, 4, 1, 30.0 yad dvitīyaṃ tad badaram //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 14, 3.0 ābharaṇakuṇḍalamaṇīn badareṇa suvarṇena vā kṛtānācchādya darbheṇa badhnīyāt //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 3.0 yajñasya saṃtatir asīty agnihotroccheṣaṇam anvātacyāyaṃ paya iti parṇavalkam anvātanakti taṇḍulaiḥ pūtikair oṣadhībhiḥ kvalair badarair vā //
Śatapathabrāhmaṇa
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
Carakasaṃhitā
Ca, Sū., 27, 132.1 amlaṃ parūṣakaṃ drākṣā badarāṇyārukāṇi ca /
Ca, Sū., 27, 141.1 badaraṃ madhuraṃ snigdhaṃ bhedanaṃ vātapittajit /
Ca, Cik., 2, 2, 8.2 guṭikā badaraistulyāstāś ca sarpiṣi bharjayet //
Mahābhārata
MBh, 3, 81, 155.2 badaraṃ bhakṣayet tatra trirātropoṣito naraḥ //
MBh, 9, 47, 16.1 pacasvaitāni subhage badarāṇi śubhavrate /
MBh, 9, 47, 18.2 badarāṇām apacanaṃ cakāra vibudhādhipaḥ //
MBh, 9, 47, 19.3 apacad rājaśārdūla badarāṇi mahāvratā //
MBh, 9, 47, 34.2 kṣīṇo 'nnasaṃcayo vipra badarāṇīha bhakṣaya /
MBh, 9, 47, 35.2 adhiśritya samiddhe 'gnau badarāṇi yaśasvinī //
MBh, 13, 53, 18.2 badareṅgudakāśmaryabhallātakavaṭāni ca //
Amarakośa
AKośa, 2, 86.1 sauvīraṃ badaraṃ ghoṇṭāpyatha syātsvādukaṇṭakaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 120.1 sauvīrabadarāṅkollaphalguśleṣmātakodbhavam /
AHS, Cikitsitasthāna, 3, 17.1 pibed badaramajjño vā madirādadhimastubhiḥ /
AHS, Cikitsitasthāna, 6, 17.1 lihyāt kṣaudreṇa pathyāṃ vā drākṣāṃ vā badarāṇi vā /
AHS, Cikitsitasthāna, 9, 18.2 svinnāni guḍatailena bhakṣayed badarāṇi vā //
AHS, Kalpasiddhisthāna, 6, 25.2 dvau śāṇau vaṭakaḥ kolaṃ badaraṃ draṃkṣaṇaśca tau //
AHS, Utt., 21, 23.2 dantayostriṣu vā śopho badarāsthinibho ghanaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 139.2 tadyathā dāḍimāmalakabadarakolakarkandhusauvīrasiñcitikāphalakapitthamātuluṅgāmrāmrātakakaramardapriyālanāraṅgajambīralakucabhavyapārāvatavetraphalaprācīnāmalakatintiḍīkanīpakośāmrāmlīkāprabhṛtīni //
Su, Sū., 46, 145.1 karkandhukolabadaramāmaṃ pittakaphāvaham /
Su, Sū., 46, 146.2 sauvīraṃ badaraṃ snigdhaṃ madhuraṃ vātapittajit //
Su, Cik., 10, 6.1 ariṣṭānato vakṣyāmaḥ pūtīkacavyacitrakasuradārusārivādantītrivṛttrikaṭukānāṃ pratyekaṃ ṣaṭpalikā bhāgā badarakuḍavastriphalākuḍava ityeteṣāṃ cūrṇāni tataḥ pippalīmadhughṛtair antaḥpralipte ghṛtabhājane prākkṛtasaṃskāre saptodakakuḍavān ayorajo'rdhakuḍavam ardhatulāṃ ca guḍasyābhihitāni cūrṇānyāvāpya svanuguptaṃ kṛtvā yavapalle saptarātraṃ vāsayet tato yathābalam upayuñjīta eṣo 'riṣṭaḥ kuṣṭhamehamedaḥpāṇḍurogaśvayathūn apahanti /
Su, Utt., 40, 133.1 svinnāni guḍatailābhyāṃ bhakṣayedbadarāṇi ca /
Su, Utt., 41, 47.1 yavān kulatthān badarāṇi bhārgīṃ pāṭhāṃ hutāśaṃ samahīkadambam /
Su, Utt., 42, 26.1 dadhyāranālabadaramūlakasvarasair ghṛtam /
Su, Utt., 42, 98.1 tathā badarayūṣeṇa bhāvitāni punaḥ punaḥ /
Su, Utt., 58, 37.1 abhayāmalakākṣāṇāṃ kalkaṃ badarasaṃmitam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
Garuḍapurāṇa
GarPur, 1, 169, 27.1 tindukaṃ kaphavātaghnaṃ badaraṃ vātapittahṛt /
Rasamañjarī
RMañj, 6, 309.1 piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim /
Rasaratnasamuccaya
RRS, 12, 111.2 pathyāyā badaratrikaṃ trikaṭu ṣaṭśāṇaṃ vacā dharmiṇī vellāmbhodharapattrakadviradakiñjalkāśvagandhāhvayam //
RRS, 13, 38.1 guṭikāṃ badarākārāṃ śleṣmakāsāpanuttaye /
RRS, 14, 93.1 vibhāvya palikāmadhye kṣiptvā badaravahninā /
RRS, 16, 36.3 tataśca guṭikāḥ kāryā badarāsthipramāṇataḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 184.2 kārayedguṭikāṃ divyāṃ badarāṇḍapramāṇakām //
RRĀ, Ras.kh., 6, 35.2 piṣṭvā pañcāmṛtaiḥ khādedvaṭikāṃ badarākṛtim //
RRĀ, Ras.kh., 8, 183.1 pāṣāṇā badarākārāḥ santi khegatidāyakāḥ /
Rasendracintāmaṇi
RCint, 8, 89.1 nāśnīyāllakucaṃ kolakarkandhubadarāṇi ca /
Rasendracūḍāmaṇi
RCūM, 9, 7.1 badaraṃ bījapūraṃ ca tintiḍī cukrikā tathā /
Rasārṇava
RArṇ, 14, 19.2 kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ //
RArṇ, 18, 126.1 badaraṃ cirabilvaṃ ca sahakāraṃ suvarcalam /
Rājanighaṇṭu
RājNigh, Āmr, 4.2 tattvacā badaraṃ cābdhi bījapūraṃ tridhā matam //
RājNigh, Āmr, 138.1 badaraṃ madhuraṃ kaṣāyam amlaṃ paripakvaṃ madhurāmlam uṣṇam etat /
RājNigh, Āmr, 139.1 badarasya patralepo jvaradāhavināśanaḥ /
Ānandakanda
ĀK, 1, 12, 198.2 badarākārapāṣāṇā vidyante khagatipradāḥ //
ĀK, 1, 23, 616.1 kārayedghuṭikāṃ divyāṃ badarāsthipramāṇataḥ /
ĀK, 1, 23, 638.2 badarāsthipramāṇena kārayedgulikāṃ budhaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 19.0 badaraṃ madhyapramāṇaṃ taddhi madhurameva bhavati //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 5.0 śatāvaryādīnāṃ svakīyarasena niṣpiṣya pramardya vaṭikāṃ badarākarāṃ kurvīteti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 18.2 akṣatair badarair bilvair gudamadhusarpiṣā //
SkPur (Rkh), Revākhaṇḍa, 59, 10.1 akṣatairbadarairbilvairiṅgudairvā tilaiḥ saha /