Occurrences

Atharvaveda (Paippalāda)
Āśvālāyanaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Śukasaptati
Tarkasaṃgraha

Atharvaveda (Paippalāda)
AVP, 5, 1, 2.2 ātmānam atra rotsyasy ava roha mahānasāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 14.1 bṛhaspate yuvam indraś ca vasva iti paridhānīyā vibhrāḍ bṛhat pibatu somyaṃ madhv iti yājyā tasya gavāṃ śatānām aśvarathānām aśvānāṃ sādyānāṃ vāhyānāṃ mahānasānām dāsīnāṃ niṣkakaṇṭhīnāṃ hastināṃ hiraṇyakakṣyāṇāṃ saptadaśa saptadaśāni dakṣiṇāḥ //
Arthaśāstra
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 4, 11, 21.1 rājākrośakamantrabhedakayor aniṣṭapravṛttikasya brāhmaṇamahānasāvalehinaśca jihvām utpāṭayet //
ArthaŚ, 10, 1, 6.1 prathame purastān mantripurohitau dakṣiṇataḥ koṣṭhāgāraṃ mahānasaṃ ca vāmataḥ kupyāyudhāgāram //
Carakasaṃhitā
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 59.1 ato'nantaraṃ kumārāgāravidhim anuvyākhyāsyāmaḥ vāstuvidyākuśalaḥ praśastaṃ ramyam atamaskaṃ nivātaṃ pravātaikadeśaṃ dṛḍham apagataśvāpadapaśudaṃṣṭrimūṣikapataṅgaṃ suvibhaktasalilolūkhalamūtravarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ yathartuśayanāsanāstaraṇasampannaṃ kuryāt tathā suvihitarakṣāvidhānabalimaṅgalahomaprāyaścittaṃ śucivṛddhavaidyānuraktajanasampūrṇam /
Mahābhārata
MBh, 3, 4, 3.1 phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase /
MBh, 3, 4, 5.2 mahānase tadānnaṃ tu sādhayāmāsa pāṇḍavaḥ //
MBh, 3, 91, 27.2 mahānasavyāpṛtaiś ca tathānyaiḥ paricārakaiḥ //
MBh, 3, 174, 14.2 sahendrasenaiḥ paricārakaiś ca paurogavair ye ca mahānasasthāḥ //
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 4, 2, 2.1 sūpān asya kariṣyāmi kuśalo 'smi mahānase /
MBh, 4, 2, 6.4 ārālikā vā sūdā vā ye 'sya yuktā mahānase /
MBh, 4, 7, 9.2 dadāmi te hanta varaṃ mahānase tathā ca kuryāḥ kuśalaṃ hi bhāṣase /
MBh, 4, 7, 10.1 yathā hi kāmastava tat tathā kṛtaṃ mahānase tvaṃ bhava me puraskṛtaḥ /
MBh, 4, 7, 11.2 tathā sa bhīmo vihito mahānase virāṭarājño dayito 'bhavad dṛḍham /
MBh, 4, 16, 6.1 sā vai mahānase prāpya bhīmasenaṃ śucismitā /
MBh, 4, 17, 17.1 śataṃ dāsīsahasrāṇi yasya nityaṃ mahānase /
MBh, 4, 21, 24.1 tatastu draupadī gatvā tadā bhīmaṃ mahānase /
MBh, 4, 21, 62.2 āmantrya draupadīṃ kṛṣṇāṃ kṣipram āyānmahānasam //
MBh, 4, 22, 27.3 anyenāhaṃ gamiṣyāmi virāṭasya mahānasam //
MBh, 4, 23, 14.1 tato mahānasadvāri bhīmasenam avasthitam /
MBh, 5, 38, 12.1 pitur antaḥpuraṃ dadyānmātur dadyānmahānasam /
MBh, 5, 158, 32.1 sūdakarmaṇi ca śrāntaṃ virāṭasya mahānase /
MBh, 12, 147, 5.1 mahānasaṃ brāhmaṇānāṃ bhaviṣyāmyarthavān punaḥ /
MBh, 15, 29, 23.1 sūdāḥ paurogavāścaiva sarvaṃ caiva mahānasam /
MBh, 16, 3, 12.1 mahānaseṣu siddhe 'nne saṃskṛte 'tīva bhārata /
Rāmāyaṇa
Rām, Su, 20, 9.2 mama tvāṃ prātarāśārtham ārabhante mahānase //
Amarakośa
AKośa, 2, 613.2 samānau rasavatyāṃ tu pākasthānamahānase //
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 91.2 snātau soṣṇīṣamūrdhānau mahānasam agacchatām //
Kāmasūtra
KāSū, 4, 1, 18.1 mahānasaṃ ca suguptaṃ syād darśanīyaṃ ca //
Suśrutasaṃhitā
Su, Sū., 46, 446.2 āptāsthitamasaṃkīrṇaṃ śuci kāryaṃ mahānasam //
Su, Ka., 1, 11.2 mahānase prayuñjīta vaidyaṃ tadvidyapūjitam //
Su, Ka., 1, 13.2 parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam //
Su, Ka., 1, 17.1 tasmānmahānase vaidyaḥ pramādarahito bhavet /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 14.2 sada āgnīdhraśālāṃ ca tadvihāraṃ mahānasam //
Garuḍapurāṇa
GarPur, 1, 46, 14.1 surejyaḥ purataḥ kāryo yasyāgneyyāṃ mahānasam /
Kathāsaritsāgara
KSS, 3, 6, 201.2 gaccha sāhasikaṃ brūhi sūpakāraṃ mahānase //
KSS, 3, 6, 206.2 rājādeśaṃ gṛhītvā tam ekākyeva mahānasam //
Kṛṣiparāśara
KṛṣiPar, 1, 80.2 piturantaḥpuraṃ dadyānmāturdadyānmahānasam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
Śukasaptati
Śusa, 11, 9.13 tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.10 yo yo dhūmavān sa vahnimān yathā mahānasaḥ /
Tarkasaṃgraha, 1, 41.4 yo yo dhūmavān sa so'gnimān yathā mahānasa ity udāharaṇam /
Tarkasaṃgraha, 1, 43.5 yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ /
Tarkasaṃgraha, 1, 45.2 yathā tatraiva mahānasaḥ //