Occurrences

Muṇḍakopaniṣad
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa

Muṇḍakopaniṣad
MuṇḍU, 2, 1, 5.2 pumān retaḥ siñcati yoṣitāyāṃ bahvīḥ prajāḥ puruṣāt samprasūtāḥ //
MuṇḍU, 2, 1, 7.1 tasmācca devā bahudhā samprasūtāḥ sādhyā manuṣyāḥ paśavo vayāṃsi /
Mahābhārata
MBh, 1, 58, 47.3 svair aṃśaiḥ samprasūyadhvaṃ yatheṣṭaṃ mānuṣeṣviti //
MBh, 1, 189, 10.2 so 'paśyad yoṣām atha pāvakaprabhāṃ yatra gaṅgā satataṃ samprasūtā //
MBh, 3, 187, 28.1 tadāhaṃ samprasūyāmi gṛheṣu śubhakarmaṇām /
MBh, 5, 147, 5.2 śarmiṣṭhāyāḥ samprasūto duhitur vṛṣaparvaṇaḥ //
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 13, 48, 20.2 maireyakaṃ ca vaidehaḥ samprasūte 'tha mādhukam //
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 143, 8.1 asya nābhyāṃ puṣkaraṃ samprasūtaṃ yatrotpannaḥ svayam evāmitaujāḥ /
Manusmṛti
ManuS, 10, 33.1 maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate /
Kūrmapurāṇa
KūPur, 2, 3, 10.1 mahadādyaṃ viśeṣāntaṃ samprasūte 'khilaṃ jagat /
KūPur, 2, 5, 26.1 tvatto vedāḥ sakalāḥ samprasūtās tvayyevānte saṃsthitiṃ te labhante /
Liṅgapurāṇa
LiPur, 1, 68, 37.2 sā caiva tapasogreṇa śaibyā vai samprasūyata //
LiPur, 1, 89, 114.2 aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate //
LiPur, 1, 96, 108.2 surāsurāḥ samprasūtās tvattaḥ sarve maheśvara //
Matsyapurāṇa
MPur, 44, 35.3 tasmātsā tapasogreṇa kanyāyāḥ samprasūyata //
MPur, 50, 8.1 śaradvatastu dāyādamahalyā samprasūyata /
Bhāgavatapurāṇa
BhāgPur, 11, 10, 13.1 vaiśāradī sātiviśuddhabuddhir dhunoti māyāṃ guṇasamprasūtām /
Garuḍapurāṇa
GarPur, 1, 70, 6.2 saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ //
Skandapurāṇa
SkPur, 3, 4.1 purā brahmā prajādhyakṣaḥ aṇḍe 'sminsamprasūyate /