Occurrences

Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rājanighaṇṭu
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Gobhilagṛhyasūtra
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Jaiminīyabrāhmaṇa
JB, 1, 22, 1.0 āruṇir vājasaneyo prakur vārṣṇaḥ priyo jānaśruteyo buḍila āśvatarāśvir vaiyāghrapadya ity ete ha pañca mahābrahmā āsuḥ //
JB, 1, 24, 6.0 sa hovāca priyo jānaśruteyas teja ity eva samrāḍ aham agnihotraṃ juhomi tasmād ahaṃ tejo 'smi tejo vāva me prajāyām antato bhaviteti //
Khādiragṛhyasūtra
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
Vārāhagṛhyasūtra
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 8.0 priyāya maitraḥ //
Rāmāyaṇa
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 103, 25.1 tataḥ priyārhaśravaṇā tad apriyaṃ priyād upaśrutya cirasya maithilī /
Amarakośa
AKośa, 2, 299.2 dhavaḥ priyaḥ patirbhartā jārastūpapatiḥ samau //
Matsyapurāṇa
MPur, 153, 139.2 vipāṭya mauktikaṃ paraṃ priyaprasādamicchate samāṃsaśoṇitāsavaṃ papuśca yakṣarākṣasāḥ //
MPur, 153, 141.2 iti priyāya vallabhā vadanti yakṣayoṣitaḥ pare kapālapāṇayaḥ piśācayakṣarākṣasāḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 8.2 kalatrād vararamaṇapraṇayīśapriyādayaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 176.1 priyālas tu kharaskandhaś cāro drākṣārasapriyaḥ /
Kathāsaritsāgara
KSS, 1, 7, 72.1 dṛṣṭo 'tra dvārapaṭṭasya paścātso 'tha priyastayā /
KSS, 2, 5, 194.2 pratyāyayau nijapurīmatha tāmraliptīṃ nāsyā babhūva ca punaḥ priyaviprayogaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 36.2 karuṇe tu chāgalākhyo mallikākusumaḥ priyaḥ //
Rājanighaṇṭu
RājNigh, Parp., 11.1 jīvako jīvano jīvyaḥ śṛṅgāhvaḥ prāṇadaḥ priyaḥ /
RājNigh, Manuṣyādivargaḥ, 6.0 bhartā patirvaraḥ kāntaḥ pariṇetā priyo gṛhī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 52.1 kācidādityavarṇābhā prasuptā tu priyopari /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //