Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Matsyapurāṇa
Nāradasmṛti
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Spandakārikā
Śukasaptati
Kokilasaṃdeśa

Mahābhārata
MBh, 6, 90, 5.2 samālalambe tejasvī dhvajaṃ hemapariṣkṛtam //
MBh, 9, 56, 66.2 dhṛtiṃ samālambya vivṛttalocano balena saṃstabhya vṛkodaraḥ sthitaḥ //
MBh, 13, 6, 19.2 loko daivaṃ samālambya udāsīno bhavenna tu //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 32.2 samālambya dṛḍhaṃ karṣet kuśalo garbhaśaṅkunā //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 20.1 etām eva samālambya dūram ālambapallavām /
Kumārasaṃbhava
KumSaṃ, 5, 84.2 svarūpam āsthāya ca tāṃ kṛtasmitaḥ samālalambe vṛṣarājaketanaḥ //
Matsyapurāṇa
MPur, 150, 55.1 hṛdi dhairyaṃ samālambya kiṃcitsaṃtrastamānasaḥ /
MPur, 154, 241.1 bahiḥsthalaṃ samālambya hyupatasthau jhaṣadhvajaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 26.1 yadā tejaḥ samālambya vijigīṣur udāyudhaḥ /
Śatakatraya
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
Bhāratamañjarī
BhāMañj, 1, 825.2 yuṣmāndhṛtiṃ samālambya kathyatāmiti sābravīt //
BhāMañj, 6, 310.2 dhvajayaṣṭiṃ samālambya tasthau bhīmo 'timūrchitaḥ //
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
Kathāsaritsāgara
KSS, 3, 4, 373.1 samālambya bhavetsnehamāruhya prāṇasaṃśayān /
Spandakārikā
SpandaKār, 1, 23.1 yāmavasthāṃ samālambya yadayaṃ mama vakṣyati /
Śukasaptati
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Śusa, 23, 26.4 nāsāhasaṃ samālambya naro bhadrāṇi paśyati /
Kokilasaṃdeśa
KokSam, 1, 20.1 spaṣṭālakṣyastvayi pika samālambamāne 'mbarāntaṃ kāñcīdeśaḥ kimapi vasudhāṃ bhūṣayan gauraveṇa /