Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 8, 101, 4.1 na yaḥ saṃpṛcche na punar havītave na saṃvādāya ramate /
ṚV, 10, 69, 9.2 yat saṃpṛccham mānuṣīr viśa āyan tvaṃ nṛbhir ajayas tvāvṛdhebhiḥ //
Mahābhārata
MBh, 1, 78, 6.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
MBh, 2, 30, 16.2 saṃpṛṣṭvā kuśalaṃ caiva sukhāsīnaṃ yudhiṣṭhiraḥ //
MBh, 3, 151, 13.2 yaccikīrṣur iha prāptastat saṃpraṣṭum ihārhatha //
MBh, 4, 42, 26.2 naite mahābhaye prāpte saṃpraṣṭavyāḥ kathaṃcana //
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 40, 21.2 kāryākārye pūjayitvā prasādya yaḥ saṃpṛcchenna sa muhyet kadācit //
MBh, 5, 65, 9.1 saṃpṛcchate dhṛtarāṣṭrāya saṃjaya ācakṣva sarvaṃ yāvad eṣo 'nuyuṅkte /
MBh, 5, 96, 3.1 mātalir nāradenaivaṃ saṃpṛṣṭaḥ pathi gacchatā /
MBh, 5, 195, 6.1 tathā divyāstravit karṇaḥ saṃpṛṣṭaḥ kurusaṃsadi /
MBh, 6, 61, 24.1 duryodhanena saṃpṛṣṭa etam arthaṃ pitāmahaḥ /
MBh, 12, 82, 4.2 kṛtsnāṃ ca buddhiṃ samprekṣya saṃpṛcche tridivaṃgama //
MBh, 12, 165, 3.2 gotramātravido rājā nivāsaṃ samapṛcchata //
MBh, 12, 306, 35.2 śrūyatāṃ yad bhavān asmān praśnaṃ saṃpṛṣṭavān iha //
MBh, 13, 14, 47.2 dharme ca śiṣyavarge ca samapṛccham anāmayam //
MBh, 13, 63, 4.1 tasyāḥ saṃpṛcchamānāyā devarṣir nāradastadā /
MBh, 15, 1, 6.1 pāṇḍavāḥ sarvakāryāṇi saṃpṛcchanti sma taṃ nṛpam /
Rāmāyaṇa
Rām, Ay, 32, 17.2 tāś cāpi rājñā saṃpṛṣṭā vākyaṃ prakṛtayo 'bruvan //
Rām, Ār, 38, 8.1 doṣaṃ guṇaṃ vā saṃpṛṣṭas tvam evaṃ vaktum arhasi /
Rām, Ār, 38, 9.1 saṃpṛṣṭena tu vaktavyaṃ sacivena vipaścitā /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 223.1 iti saṃpṛcchamānāya yadā mahyaṃ na kaścana /
BKŚS, 18, 397.2 parito mām upāsīnāḥ samapṛcchanta viśramāḥ //
BKŚS, 20, 7.1 bahūn saṃpṛcchya kanyāyāḥ kāryau dānapratigrahau /
Matsyapurāṇa
MPur, 32, 7.3 taṃ dṛṣṭvā mama saṃpraṣṭuṃ śaktir nāsīcchucismite //
Bhāgavatapurāṇa
BhāgPur, 4, 22, 15.2 saṃpṛcche bhava etasminkṣemaḥ kenāñjasā bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 60, 46.2 saṃpṛṣṭāstairmahārāja yathā tadavadhāraya //
SkPur (Rkh), Revākhaṇḍa, 225, 7.1 saṃpṛcchyamānā tīrthāni brāhmaṇebhyo yudhiṣṭhira /