Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Nighaṇṭuśeṣa
Rasādhyāya
Rājanighaṇṭu
Āyurvedadīpikā
Śyainikaśāstra
Bhāvaprakāśa
Haribhaktivilāsa
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 29, 3.1 yāḥ kulyā yā vanyā yā u conmādayiṣṇavaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 20, 3.2 tasmai te 'ruṇāya babhrave namaḥ kṛṇomi vanyāya takmane //
Baudhāyanadharmasūtra
BaudhDhS, 3, 2, 18.2 vanyābhir vartayatīti vānyā //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 6, 14.0 namo vanyāya ca kakṣyāya ca //
MS, 2, 13, 12, 5.0 agne vanya //
Vasiṣṭhadharmasūtra
VasDhS, 3, 45.1 śvahatāś ca mṛgā vanyāḥ pātitaṃ ca khagaiḥ phalam /
Ṛgveda
ṚV, 9, 97, 45.2 ā yoniṃ vanyam asadat punānaḥ sam indur gobhir asarat sam adbhiḥ //
Arthaśāstra
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
Buddhacarita
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
BCar, 6, 63.1 pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukamutsasarja /
Carakasaṃhitā
Ca, Sū., 5, 22.2 vanyaṃ sarjarasaṃ mustaṃ śaileyaṃ kamalotpale //
Ca, Sū., 5, 64.2 hrīberamabhayaṃ vanyaṃ tvaṅmustaṃ sārivāṃ sthirām //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Mahābhārata
MBh, 1, 37, 2.4 vanyānnabhojī satataṃ munir maunavrate sthitaḥ /
MBh, 1, 38, 7.1 sa tvaṃ śamayuto bhūtvā vanyam āhāram āharan /
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 63, 26.2 vanyā gajavarāstatra mamṛdur manujān bahūn //
MBh, 1, 64, 1.5 mṛgān anucaran vanyāñ śrameṇa paripīḍitaḥ /
MBh, 1, 81, 13.1 atithīn pūjayāmāsa vanyena haviṣā vibhuḥ /
MBh, 1, 143, 37.9 pūjitāstena vanyena tam āmantrya mahāmunim //
MBh, 1, 144, 4.2 nityakarma prakurvanto vanyamūlaphalāśanāḥ /
MBh, 1, 165, 8.2 tathaiva pratijagrāha vanyena haviṣā tathā //
MBh, 3, 4, 6.1 saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham /
MBh, 3, 79, 9.1 nityaṃ hi puruṣavyāghrā vanyāhāram ariṃdamāḥ /
MBh, 3, 93, 8.2 saṃtarpayantaḥ satataṃ vanyena haviṣā dvijān //
MBh, 3, 146, 78.2 alpabuddhitayā vanyān utsādayasi yan mṛgān //
MBh, 3, 229, 14.3 divyena vidhinā rājā vanyena kurusattamaḥ //
MBh, 3, 271, 27.1 śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ /
MBh, 3, 271, 27.1 śataśo nairṛtān vanyā jaghnur vanyāṃśca nairṛtāḥ /
MBh, 4, 1, 2.18 bhavadbhir eva sahitā vanyāhārā dvijottamāḥ /
MBh, 5, 82, 14.1 taṃ kiranti mahātmānaṃ vanyaiḥ puṣpaiḥ sugandhibhiḥ /
MBh, 6, 97, 28.3 madāndho vanyanāgendraḥ sapadmāṃ padminīm iva //
MBh, 7, 21, 11.2 siṃheneva mṛgān vanyāṃstrāsitān dṛḍhadhanvanā //
MBh, 7, 134, 47.2 kruddhayor vāśitāhetor vanyayor gajayor iva //
MBh, 7, 135, 43.1 tau prayuddhau raṇe dṛṣṭvā vane vanyau gajāviva /
MBh, 7, 150, 81.2 siṃhenevārditaṃ vanyaṃ gajānām ākulaṃ kulam //
MBh, 12, 66, 8.2 kurvataḥ pārtha vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 66, 9.2 dīkṣā bahuvidhā rājño vanyāśramapadaṃ bhavet //
MBh, 12, 66, 12.2 prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 117, 30.2 vanyaṃ nāgaṇayat siṃhaṃ tulyajātisamanvayāt //
MBh, 12, 117, 31.1 dṛṣṭvā ca so 'naśat siṃho vanyo bhīsannavāgbalaḥ /
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 313, 18.1 utpādya putrapautraṃ tu vanyāśramapade vaset /
MBh, 13, 10, 26.1 atha darbhāṃśca vanyāśca oṣadhīr bharatarṣabha /
MBh, 13, 14, 31.1 vanyair bahuvidhair vṛkṣaiḥ phalapuṣpapradair yutam /
MBh, 13, 19, 17.2 divyāṅgarāgaiḥ paiśācair vanyair nānāvidhaistathā //
MBh, 13, 53, 17.2 rasānnānāprakārāṃśca vanyaṃ ca munibhojanam //
MBh, 13, 101, 25.1 vanyā grāmyāśceha tathā kṛṣṭoptāḥ parvatāśrayāḥ /
MBh, 14, 87, 8.2 parvatānūpavanyāni bhūtāni dadṛśuśca te //
MBh, 15, 35, 10.2 svadate vanyam annaṃ vā munivāsāṃsi vā vibho //
Manusmṛti
ManuS, 6, 12.1 devatābhyas tu taddhutvā vanyaṃ medhyataraṃ haviḥ /
Rāmāyaṇa
Rām, Ay, 21, 16.2 naya mām api kākutstha vanaṃ vanyāṃ mṛgīṃ yathā /
Rām, Ay, 28, 9.2 vanyāni yāni cānyāni svāhārāṇi tapasvinām //
Rām, Ay, 41, 8.2 etaddhi rocate mahyaṃ vanye 'pi vividhe sati //
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 55, 5.2 vanyaṃ naivāram āhāraṃ kathaṃ sītopabhokṣyate //
Rām, Ay, 57, 20.1 ṛṣer hi nyastadaṇḍasya vane vanyena jīvataḥ /
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ay, 93, 30.2 vanyair mṛgair upāsīnaḥ so 'yam āste mamāgrajaḥ //
Rām, Ay, 99, 17.1 tvaṃ rājā bhava bharata svayaṃ narāṇāṃ vanyānām aham api rājarāṇ mṛgāṇām /
Rām, Ār, 1, 6.1 puṣpair vanyaiḥ parikṣiptaṃ padminyā ca sapadmayā /
Rām, Ār, 1, 16.1 mūlaṃ puṣpaṃ phalaṃ vanyam āśramaṃ ca mahātmanaḥ /
Rām, Ār, 1, 21.1 evam uktvā phalair mūlaiḥ puṣpair vanyaiś ca rāghavam /
Rām, Ār, 40, 26.2 rākṣasaḥ so 'pi tān vanyān mṛgān mṛgavadhe rataḥ //
Rām, Ār, 42, 9.2 mṛgaiḥ parivṛto vanyair adūrāt pratyadṛśyata //
Rām, Ār, 54, 28.2 ānayadhvaṃ vaśaṃ sarvā vanyāṃ gajavadhūm iva //
Rām, Ki, 13, 10.2 ghorān ekacarān vanyān dviradān kūlaghātinaḥ //
Rām, Su, 34, 39.2 vanyaṃ suvihitaṃ nityaṃ bhaktam aśnāti pañcamam //
Rām, Yu, 3, 19.2 nādeyaṃ pārvataṃ vanyaṃ kṛtrimaṃ ca caturvidham //
Rām, Yu, 112, 7.2 kaikeyīvacane yuktaṃ vanyamūlaphalāśanam //
Rām, Utt, 85, 15.1 vanyena phalamūlena niratau svo vanaukasau /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 17, 23.2 māṃsīmāgadhikāvanyadhānyadhyāmakavālakaiḥ //
AHS, Utt., 39, 29.2 ādīpya gomayair vanyair nirvāte svedayet tataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 37.1 vanyas tu hastam utkṣipya kiṃcid ākuñcitāṅguliḥ /
BKŚS, 2, 45.1 yau 'sau rājan gajo vanyas taṃ budhyasva vināyakam /
BKŚS, 2, 75.1 yo 'sau vanyo gajaḥ so 'nyo rājā rājann upāgataḥ /
BKŚS, 21, 112.2 kena vanyaḥ karī vārīm āgataḥ svayam ujjhitaḥ //
Daśakumāracarita
DKCar, 1, 1, 71.1 tasminneva kṣaṇe vanyo vāraṇaḥ kaścidadṛśyata /
Kirātārjunīya
Kir, 1, 39.2 tad adya te vanyaphalāśinaḥ paraṃ paraiti kārśyaṃ yaśasā samaṃ vapuḥ //
Kir, 3, 38.1 dhairyāvasādena hṛtaprasādā vanyadvipeneva nidāghasindhuḥ /
Kūrmapurāṇa
KūPur, 1, 46, 59.2 vanyānyāśramavaryāṇi saṃkhyātuṃ naiva śaknuyām //
KūPur, 2, 27, 11.1 devatābhyaśca taddhutvā vanyaṃ medhyataraṃ haviḥ /
KūPur, 2, 30, 15.2 vanyamūlaphalair vāpi vartayed dhairyam ākṣitaḥ //
Liṅgapurāṇa
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
Matsyapurāṇa
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 175, 47.2 vanyenānena vidhinā didhakṣantamiva prajāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 29.2 pradhānā haritāstatra vanyā mudgasamāḥ smṛtāḥ //
Su, Sū., 46, 38.2 kaphasya hantā nayanāmayaghno viśeṣato vanyakulattha uktaḥ //
Su, Sū., 46, 66.1 bṛṃhaṇaḥ kukkuṭo vanyastadvadgrāmyo gurustu saḥ /
Tantrākhyāyikā
TAkhy, 1, 269.1 evaṃ ca vartamāne kadācit siṃho vanyagajayuddharadanakṣataśarīro guhāvāsī saṃvṛttaḥ //
TAkhy, 1, 446.1 kadācid asau vanyadviparadanakoṭipāṭitavakṣā ekadeśasthaḥ kṣutkṣāmatanuḥ kṣudhā parigatān tān sacivān āha //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 2, 13, 45.1 bhuṅkte kulmāṣavāṭyādiśākaṃ vanyaṃ phalaṃ kaṇān /
ViPur, 3, 9, 22.1 vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate /
ViPur, 3, 16, 5.2 vanyauṣadhīpradhānāstu śrāddhārhāḥ puruṣarṣabha //
ViPur, 5, 6, 32.1 barhipatrakṛtāpīḍau vanyapuṣpāvataṃsakau /
ViPur, 5, 7, 1.1 vicacāra vṛto gopairvanyapuṣpasragujjvalaḥ //
ViPur, 5, 17, 22.1 bibhrāṇaṃ vāsasī pīte vanyapuṣpavibhūṣitam /
Bhāgavatapurāṇa
BhāgPur, 4, 8, 55.1 salilaiḥ śucibhir mālyair vanyair mūlaphalādibhiḥ /
BhāgPur, 4, 8, 56.2 ābhṛtātmā muniḥ śānto yatavāṅ mitavanyabhuk //
BhāgPur, 11, 18, 2.1 kandamūlaphalair vanyair medhyair vṛttiṃ prakalpayet /
BhāgPur, 11, 18, 7.1 vanyaiś carupuroḍāśair nirvapet kālacoditān /
Garuḍapurāṇa
GarPur, 1, 89, 19.2 vanyaiḥ śrāddhairyatāhāraistaponirdhūtakalmaṣaiḥ //
Kathāsaritsāgara
KSS, 4, 1, 30.2 vanyavāhanahantṝṇāṃ samānaḥ prāṇasaṃśayaḥ //
KSS, 4, 2, 78.1 tatrāśaṅkyāmbupānārtham āgamaṃ vanyahastinām /
Nighaṇṭuśeṣa
NighŚeṣa, 1, 140.1 sā tu vanyā bharadvājī bhadrā candanabījikā /
Rasādhyāya
RAdhy, 1, 145.1 pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam /
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
RājNigh, Mūl., 2.1 śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam /
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
RājNigh, Māṃsādivarga, 30.2 rucyaṃ tu vanyajaṃ śaityaṃ bahuvīryabalapradam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.1 bhāradvājo bhavedvanyakārpāse cātha guggulau /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
Śyainikaśāstra
Śyainikaśāstra, 6, 26.1 vanyānāṃ tu śaśādīnāṃ trāsanāya puraiva hi /
Bhāvaprakāśa
BhPr, 6, 2, 96.2 tataḥ svalpaguṇā vanyā vājināṃ sā tu pūjitā //
Haribhaktivilāsa
HBhVil, 5, 209.2 barhipatrakṛtāpīḍaṃ vanyapuṣpair alaṃkṛtam //
Rasakāmadhenu
RKDh, 1, 1, 165.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 52.3, 1.0 saṃprati gartāviśeṣaṃ mahāpuṭamāha bhūmimadhya iṣṭikādibhiḥ kṛte kuḍye kuḍyamaye garte gāmbhīryavistārābhyāṃ dvihaste tathā catuṣkoṇe tādṛggarte vanyacchagaṇaiḥ sahasrasaṃkhyākaiḥ pūrite sati śarāvasaṃpuṭitaṃ bheṣajaṃ piṣṭikopari pūritacchagaṇopari sthāpayet //
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //
RRSṬīkā zu RRS, 10, 54.3, 7.0 tatra mūṣāṃ bheṣajagarbhitāṃ vinyasya pūrvavinyastacchagaṇato'rdhamānāni giriṇḍāni vanyacchagaṇāni vinikṣipet ityetadgajapuṭākhyaṃ matam //
RRSṬīkā zu RRS, 10, 63.2, 4.0 sā saṃkhyā cātra vanyopalānāmeva grāhyā //
RRSṬīkā zu RRS, 10, 63.2, 5.0 tanmātrais tadvanyacchagaṇatulitair ityarthaḥ //
RRSṬīkā zu RRS, 10, 64.2, 1.0 puṭānāṃ hi prāyo vanyacchagaṇasādhyatvāttadupasthitiḥ //
Rasataraṅgiṇī
RTar, 4, 38.1 vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.2 vanyairdhānyaiḥ phalair mūlai rasaiścaiva pṛthagvidhaiḥ //
Yogaratnākara
YRā, Dh., 24.2 śarāvasaṃpuṭe ruddhaṃ triṃśadvanyopalaiḥ puṭet /