Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Kumārasaṃbhava
Kāvyādarśa
Matsyapurāṇa
Yājñavalkyasmṛti
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Rājanighaṇṭu

Mahābhārata
MBh, 3, 43, 38.1 aticakrāma lokān sa rājñāṃ rājīvalocanaḥ /
MBh, 3, 83, 112.1 svadharmavijitām urvīṃ prāpya rājīvalocana /
MBh, 3, 128, 17.2 sa cakāra tathā sarvaṃ rājā rājīvalocanaḥ /
MBh, 12, 38, 26.1 evam uktastu kṛṣṇena rājā rājīvalocanaḥ /
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 13, 83, 31.1 tato jitvā mahīṃ kṛtsnāṃ rāmo rājīvalocanaḥ /
MBh, 14, 71, 18.1 rājaputro mahābāhuḥ śyāmo rājīvalocanaḥ /
MBh, 14, 86, 20.1 teṣām abhyāgatānāṃ sa rājā rājīvalocanaḥ /
MBh, 15, 7, 1.3 jīvāmīva hi saṃsparśāt tava rājīvalocana //
Rāmāyaṇa
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Bā, 19, 2.1 ūnaṣoḍaśavarṣo me rāmo rājīvalocanaḥ /
Rām, Bā, 21, 4.2 viśvāmitragataṃ rāmaṃ dṛṣṭvā rājīvalocanam //
Rām, Bā, 29, 12.1 tāv āpatantau sahasā dṛṣṭvā rājīvalocanaḥ /
Rām, Ay, 4, 2.2 rāmo rājīvatāmrākṣo yauvarājya iti prabhuḥ //
Rām, Ay, 66, 7.2 ācaṣṭa bharataḥ sarvaṃ mātre rājīvalocanaḥ //
Rām, Ay, 89, 2.2 videharājasya sutāṃ rāmo rājīvalocanaḥ //
Rām, Ār, 10, 75.1 tato 'bravīt samīpasthaṃ rāmo rājīvalocanaḥ /
Rām, Ār, 40, 21.1 rājīvacitrapṛṣṭhaḥ sa virarāja mahāmṛgaḥ /
Rām, Yu, 4, 63.1 mahendram atha samprāpya rāmo rājīvalocanaḥ /
Amarakośa
AKośa, 1, 300.1 bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca /
Harṣacarita
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 127.1 avardhatānehasā ca tatraivāyam ānanditajñātivargo bālas tārakarāja iva rājīvalocano rājagṛhe //
Kumārasaṃbhava
KumSaṃ, 3, 45.2 uttānapāṇidvayasaṃniveśāt praphullarājīvam ivāṅkamadhye //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 16.1 rājīvam iva te vaktraṃ netre nīlotpale iva /
Matsyapurāṇa
MPur, 31, 27.1 prajajñe ca tataḥ kāle rājñī rājīvalocanā /
Yājñavalkyasmṛti
YāSmṛ, 1, 178.1 tathā pāṭhīnarājīvasaśalkāś ca dvijātibhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 60.1 bisaprasūnarājīvajalajāmbhoruhāṇi ca /
AṣṭNigh, 1, 314.2 bisaprasūnarājīvajalajāmbhoruhāṇi ca //
Bhāratamañjarī
BhāMañj, 1, 660.2 ājānubāhur vikrāntaḥ śyāmo rājīvalocanaḥ //
BhāMañj, 7, 228.2 dhruvaṃ sa nihataḥ pāpairvīro rājīvalocanaḥ //
BhāMañj, 13, 168.1 sṛñjayastaṃ hataṃ dṛṣṭvā putraṃ rājīvalocanam /
Rājanighaṇṭu
RājNigh, Kar., 174.2 sarasijasalilajapaṅkeruharājīvāni vedavahnimitāni //