Occurrences

Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Kathāsaritsāgara
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Vetālapañcaviṃśatikā
Ānandakanda
Mugdhāvabodhinī

Bṛhatkathāślokasaṃgraha
BKŚS, 18, 7.1 ekadā piṇḍapātāya sānur nāma digambaraḥ /
Kumārasaṃbhava
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
Liṅgapurāṇa
LiPur, 1, 29, 2.2 vikṛtaṃ rūpamāsthāya cordhvaretā digambaraḥ //
Matsyapurāṇa
MPur, 134, 32.1 atha rajataviśuddhabhāvabhāvo bhavamabhipūjya digambaraṃ sugīrbhiḥ /
Śatakatraya
ŚTr, 3, 95.1 ekākī niḥspṛhaḥ śāntaḥ pāṇipātro digambaraḥ /
Kathāsaritsāgara
KSS, 2, 5, 147.2 hṛtvā vastrādi ceṭībhistatra cakre digambaraḥ //
Rasamañjarī
RMañj, 7, 1.2 digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam //
Rasaratnasamuccaya
RRS, 1, 16.1 avataṃsitaśītāṃśurācchāditadigambaraḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 105.2 muktakeśaṃ vakranetraṃ gadāhastaṃ digambaram //
Vetālapañcaviṃśatikā
VetPV, Intro, 13.1 kasmiṃścid divase kuto 'pi sthānācchāntiśīlo nāma yogī digambaraḥ samāyātaḥ phalahastaḥ san sabhāṃ praviśya rājño haste phalaṃ dattavān //
VetPV, Intro, 18.1 tadā rājā sāścaryo babhūva rājñoktam bho digambara mahad ratnaṃ tvayā kena kāraṇenānītam //
VetPV, Intro, 19.1 tadā digambareṇoktam mahārāja śrūyatām śāstre kathitam asti /
VetPV, Intro, 22.1 rājñoktam bho bhāṇḍāgārika anena digambareṇa dattāni yāni phalāni tvayā bhāṇḍāgāre kṣiptāni tāni sarvāṇyānaya //
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
VetPV, Intro, 37.1 tadanantaraṃ sarvopaskaradravyāṇi gṛhītvā digambaraś caturdaśyāṃ mahāśmaśāne gataḥ //
Ānandakanda
ĀK, 1, 12, 120.2 tatra paśyenmuktakeśaṃ jihmanetraṃ digambaram //
ĀK, 1, 21, 13.2 digambaraṃ tu kākoṭībhūṣitāṅghriśiroruham //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 8.3 divyāmbarāyai ca digambarāya namaḥ śivāyai ca namaḥ śivāya /