Occurrences

Arthaśāstra
Liṅgapurāṇa
Sūryaśataka
Hitopadeśa
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Sūryaśatakaṭīkā
Tantrāloka
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā

Arthaśāstra
ArthaŚ, 14, 3, 63.1 tālodghāṭanaṃ prasvāpanaṃ ca //
Liṅgapurāṇa
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 90.3 iti vaktrodghāṭanam //
Sūryaśataka
SūryaŚ, 1, 2.1 bhaktiprahvāya dātuṃ mukulapuṭakuṭīkoṭarakroḍalīnāṃ lakṣmīm ākraṣṭukāmā iva kamalavanodghāṭanaṃ kurvate ye /
Hitopadeśa
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Rasaratnasamuccaya
RRS, 8, 96.2 prakāśanaṃ ca varṇasya tadudghāṭanam īritam //
Rasendracūḍāmaṇi
RCūM, 4, 112.2 prakāśanaṃ ca varṇasya tadudghāṭanamīritam //
Rasādhyāya
RAdhy, 1, 30.2 aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //
RAdhy, 1, 223.2 evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 25.0 bandhasya codghāṭanam //
RAdhyṬ zu RAdhy, 223.2, 12.0 evaṃ sarṣapamātre cūrṇe kṣipte viddhasūtasyodghāṭanaṃ bhavati //
RAdhyṬ zu RAdhy, 223.2, 13.0 udghāṭanaṃ nāma sarvadhātuvedhe sarvarogāpahāre ca //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Tantrāloka
TĀ, 1, 251.1 āmarśanīyadvairūpyānudghāṭanavaśāt punaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 96.2, 1.0 udghāṭanam āha siddhadravyasyeti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //