Occurrences

Aitareyabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Tantrāloka
Śyainikaśāstra

Aitareyabrāhmaṇa
AB, 5, 9, 4.0 yad ṛtupraiṣaiḥ preṣyeyur yad ṛtupraiṣair vaṣaṭkuryur vācam eva tad āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛccheyuḥ //
AB, 5, 9, 6.0 tasmād ṛgmebhya evādhi preṣitavyam ṛgmebhyo 'dhi vaṣaṭkṛtyaṃ tan na vācam āptāṃ śrāntām ṛkṇavahīṃ vaharāviṇīm ṛcchanti nācyutād yajñasya cyavante na yajñāt prāṇāt prajāpateḥ paśubhyo jihmā yanti //
Mahābhārata
MBh, 3, 186, 71.1 tatas te jaladā ghorā rāviṇaḥ puruṣarṣabha /
Rāmāyaṇa
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Ki, 33, 15.2 na tvāṃ rāmo vijānīte sarpaṃ maṇḍūkarāviṇam //
Rām, Su, 8, 18.2 yakṣapannagagandharvadevadānavarāviṇau //
Kūrmapurāṇa
KūPur, 2, 43, 39.2 tataste jaladā ghorā rāviṇo bhāskarātmajāḥ /
Viṣṇupurāṇa
ViPur, 4, 6, 56.1 tasyāpyapahriyamāṇasyākarṇya śabdam ākāśe punar apy anāthāsmy aham abhartṛkā kāpuruṣāśrayety ārtarāviṇī babhūva //
Bhāratamañjarī
BhāMañj, 7, 640.1 tato bhuvi viniṣpiṣya rāviṇaṃ taṃ ghaṭotkacaḥ /
Tantrāloka
TĀ, 5, 100.1 tāvadyāvad arāve sā rāvāllīyeta rāviṇī /
Śyainikaśāstra
Śyainikaśāstra, 3, 66.1 teṣāṃ ca ghurghuroddāmarāviṇi pratidhāvatām /