Occurrences

Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa

Harivaṃśa
HV, 9, 87.2 sudhanvanaḥ sutaś cāpi tridhanvā nāma pārthivaḥ //
HV, 9, 88.1 rājñas tridhanvanas tv āsīd vidvāṃs trayyāruṇaḥ prabhuḥ /
Kūrmapurāṇa
KūPur, 1, 19, 29.2 lebhe tvapratimaṃ putraṃ tridhanvānamarindamam //
KūPur, 1, 19, 44.2 visarjayitvā sampūjya tridhanvānamathābravīt //
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
Liṅgapurāṇa
LiPur, 1, 65, 45.2 tasya putro'bhavadrājā tridhanvā bhavabhāvitaḥ //
LiPur, 1, 66, 1.2 tridhanvā devadevasya prasādāttaṇḍinas tathā /
LiPur, 1, 66, 2.2 āsīttridhanvanaścāpi vidvāṃstrayyāruṇo nṛpaḥ //
Matsyapurāṇa
MPur, 12, 36.2 sambhūtistasya putro'bhūttridhanvā ca tato'bhavat //
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 14.3 tataśca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ /
ViPur, 4, 3, 14.3 tataśca vasumanās tasyāpi tridhanvā tridhanvanas trayyāruṇaḥ /
Garuḍapurāṇa
GarPur, 1, 138, 27.1 tatputro 'bhūdvasumanāstridhanvā tasya cātmajaḥ /