Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Gobhilagṛhyasūtra
Āśvālāyanaśrautasūtra
Ṛgveda
Manusmṛti

Aitareya-Āraṇyaka
AĀ, 1, 2, 1, 14.0 nakiḥ sudāso rathaṃ pary āsa na rīramad iti paryastavad rāntimad rūpasamṛddham etasyāhno rūpam //
AĀ, 5, 2, 4, 7.0 atha hāsya nakiḥ sudāso ratham ity etaṃ pragātham uddhṛtya tvām idā hyo nara ity etaṃ pragāthaṃ pratyavadadhāti //
Aitareyabrāhmaṇa
AB, 5, 1, 16.0 nakiḥ sudāso ratham pary āsa na rīramad iti marutvatīyaḥ pragāthaḥ paryastavāṃs tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha vā aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 12.0 api ha sudāḥ paijavana aindrāgnena sthālīpākeneṣṭvā śataṃ sahasrāṇi dadau //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 2.0 bṛhad indrāya gāyata nakiḥ sudāso ratham iti marutvatīyā ūrdhvaṃ nityāt //
Ṛgveda
ṚV, 1, 63, 7.2 barhir na yat sudāse vṛthā varg aṃho rājan varivaḥ pūrave kaḥ //
ṚV, 1, 112, 19.2 yābhiḥ sudāsa ūhathuḥ sudevyaṃ tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 3, 53, 9.2 viśvāmitro yad avahat sudāsam apriyāyata kuśikebhir indraḥ //
ṚV, 3, 53, 11.1 upa preta kuśikāś cetayadhvam aśvaṃ rāye pra muñcatā sudāsaḥ /
ṚV, 7, 18, 5.1 arṇāṃsi cit paprathānā sudāsa indro gādhāny akṛṇot supārā /
ṚV, 7, 18, 9.2 sudāsa indraḥ sutukāṁ amitrān arandhayan mānuṣe vadhrivācaḥ //
ṚV, 7, 18, 15.2 durmitrāsaḥ prakalavin mimānā jahur viśvāni bhojanā sudāse //
ṚV, 7, 18, 17.2 ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse //
ṚV, 7, 18, 22.1 dve naptur devavataḥ śate gor dvā rathā vadhūmantā sudāsaḥ /
ṚV, 7, 18, 23.2 ṛjrāso mā pṛthiviṣṭhāḥ sudāsas tokaṃ tokāya śravase vahanti //
ṚV, 7, 18, 25.1 imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ /
ṚV, 7, 19, 3.1 tvaṃ dhṛṣṇo dhṛṣatā vītahavyam prāvo viśvābhir ūtibhiḥ sudāsam /
ṚV, 7, 19, 6.1 sanā tā ta indra bhojanāni rātahavyāya dāśuṣe sudāse /
ṚV, 7, 20, 2.2 kartā sudāse aha vā u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 25, 3.1 śataṃ te śiprinn ūtayaḥ sudāse sahasraṃ śaṃsā uta rātir astu /
ṚV, 7, 32, 10.1 nakiḥ sudāso ratham pary āsa na rīramat /
ṚV, 7, 33, 3.2 even nu kaṃ dāśarājñe sudāsam prāvad indro brahmaṇā vo vasiṣṭhāḥ //
ṚV, 7, 53, 3.1 uto hi vāṃ ratnadheyāni santi purūṇi dyāvāpṛthivī sudāse /
ṚV, 7, 60, 8.1 yad gopāvad aditiḥ śarma bhadram mitro yacchanti varuṇaḥ sudāse /
ṚV, 7, 60, 9.2 pari dveṣobhir aryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam //
ṚV, 7, 64, 3.2 bravad yathā na ād ariḥ sudāsa iṣā madema saha devagopāḥ //
ṚV, 7, 83, 1.2 dāsā ca vṛtrā hatam āryāṇi ca sudāsam indrāvaruṇāvasāvatam //
ṚV, 7, 83, 4.1 indrāvaruṇā vadhanābhir aprati bhedaṃ vanvantā pra sudāsam āvatam /
ṚV, 7, 83, 6.2 yatra rājabhir daśabhir nibādhitam pra sudāsam āvataṃ tṛtsubhiḥ saha //
ṚV, 7, 83, 7.1 daśa rājānaḥ samitā ayajyavaḥ sudāsam indrāvaruṇā na yuyudhuḥ /
ṚV, 7, 83, 8.1 dāśarājñe pariyattāya viśvataḥ sudāsa indrāvaruṇāv aśikṣatam /
Manusmṛti
ManuS, 7, 41.2 sudāḥ paijavanaś caiva sumukho nimir eva ca //