Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Rājanighaṇṭu
Skandapurāṇa

Mahābhārata
MBh, 1, 1, 114.7 yadāśrauṣaṃ kīcakānāṃ variṣṭhaṃ niṣūditaṃ bhrātṛśatena sārdham /
MBh, 1, 2, 48.3 kīcakānāṃ vadhaḥ parva parva gograhaṇaṃ tataḥ //
MBh, 1, 2, 131.3 durātmano vadho yatra kīcakasya vṛkodarāt /
MBh, 1, 144, 2.1 matsyāṃstrigartān pāñcālān kīcakān antareṇa ca /
MBh, 1, 214, 17.17 gulmaiḥ kīcakaveṇūnām āśīviṣaniṣevitam /
MBh, 2, 48, 2.2 ye te kīcakaveṇūnāṃ chāyāṃ ramyām upāsate //
MBh, 4, 13, 4.2 kīcakaḥ kāmayāmāsa kāmabāṇaprapīḍitaḥ //
MBh, 4, 13, 10.1 tataḥ sudeṣṇām anumantrya kīcakas tataḥ samabhyetya narādhipātmajām /
MBh, 4, 13, 21.1 tvaṃ kālarātrīm iva kaścid āturaḥ kiṃ māṃ dṛḍhaṃ prārthayase 'dya kīcaka /
MBh, 4, 14, 1.2 pratyākhyāto rājaputryā sudeṣṇāṃ kīcako 'bravīt /
MBh, 4, 14, 7.1 kīcakastu gṛhaṃ gatvā bhaginyā vacanāt tadā /
MBh, 4, 14, 9.1 tasmin kṛte tadā devī kīcakenopamantritā /
MBh, 4, 14, 9.2 sudeṣṇā preṣayāmāsa sairandhrīṃ kīcakālayam //
MBh, 4, 14, 10.2 uttiṣṭha gaccha sairandhri kīcakasya niveśanam /
MBh, 4, 14, 14.1 kīcakaśca sukeśānte mūḍho madanadarpitaḥ /
MBh, 4, 14, 17.4 prātiṣṭhata surāhārī kīcakasya niveśanam //
MBh, 4, 14, 18.3 tena satyena māṃ prāptāṃ kīcako mā vaśe kṛthāḥ //
MBh, 4, 15, 1.1 kīcaka uvāca /
MBh, 4, 15, 5.1 kīcaka uvāca /
MBh, 4, 15, 6.3 sā gṛhītā vidhunvānā bhūmāvākṣipya kīcakam /
MBh, 4, 15, 7.1 tāṃ kīcakaḥ pradhāvantīṃ keśapakṣe parāmṛśat /
MBh, 4, 15, 8.2 sa kīcakam apovāha vātavegena bhārata //
MBh, 4, 15, 10.2 amṛṣyamāṇau kṛṣṇāyāḥ kīcakena padā vadham //
MBh, 4, 15, 11.1 tasya bhīmo vadhaprepsuḥ kīcakasya durātmanaḥ /
MBh, 4, 15, 24.1 na rājan rājavat kiṃcit samācarasi kīcake /
MBh, 4, 15, 25.1 na kīcakaḥ svadharmastho na ca matsyaḥ kathaṃcana /
MBh, 4, 15, 26.3 sabhāsadastu paśyantu kīcakasya vyatikramam //
MBh, 4, 15, 28.3 sādhu sādhviti cāpyāhuḥ kīcakaṃ ca vyagarhayan //
MBh, 4, 15, 39.2 kīcako māvadhīt tatra surāhārīṃ gatāṃ tava /
MBh, 4, 15, 40.2 ghātayāmi sukeśānte kīcakaṃ yadi manyase /
MBh, 4, 17, 5.2 kīcakena padā spṛṣṭā kā nu jīveta mādṛśī //
MBh, 4, 17, 7.1 yo 'yaṃ rājño virāṭasya kīcako nāma bhārata /
MBh, 4, 20, 17.2 kīcako 'yaṃ suduṣṭātmā sadā prārthayate hi mām //
MBh, 4, 20, 18.2 abruvaṃ kāmasaṃmūḍham ātmānaṃ rakṣa kīcaka //
MBh, 4, 20, 20.1 evam uktaḥ sa duṣṭātmā kīcakaḥ pratyuvāca ha /
MBh, 4, 20, 23.2 necchāmi kaṃcid vadhyantaṃ tena jīvasi kīcaka //
MBh, 4, 20, 29.1 paśyato dharmarājasya kīcako māṃ padāvadhīt /
MBh, 4, 20, 31.2 kīcako rājavāllabhyācchokakṛnmama bhārata //
MBh, 4, 20, 33.2 viṣam āloḍya pāsyāmi mā kīcakavaśaṃ gamam /
MBh, 4, 20, 34.4 kīcakaṃ manasāgacchat sṛkkiṇī parisaṃlihan //
MBh, 4, 21, 1.3 adya taṃ sūdayiṣyāmi kīcakaṃ sahabāndhavam //
MBh, 4, 21, 7.1 tasyāṃ rātryāṃ vyatītāyāṃ prātar utthāya kīcakaḥ /
MBh, 4, 21, 12.2 ekaṃ me samayaṃ tvadya pratipadyasva kīcaka /
MBh, 4, 21, 14.1 kīcaka uvāca /
MBh, 4, 21, 18.2 tam arthaṃ pratijalpantyāḥ kṛṣṇāyāḥ kīcakena ha /
MBh, 4, 21, 19.1 kīcako 'tha gṛhaṃ gatvā bhṛśaṃ harṣapariplutaḥ /
MBh, 4, 21, 23.1 kṛtasaṃpratyayastatra kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 25.1 tam uvāca sukeśāntā kīcakasya mayā kṛtaḥ /
MBh, 4, 21, 26.1 śūnyaṃ sa nartanāgāram āgamiṣyati kīcakaḥ /
MBh, 4, 21, 26.2 eko niśi mahābāho kīcakaṃ taṃ niṣūdaya //
MBh, 4, 21, 27.1 taṃ sūtaputraṃ kaunteya kīcakaṃ madadarpitam /
MBh, 4, 21, 31.1 yā me prītistvayākhyātā kīcakasya samāgame /
MBh, 4, 21, 32.2 kīcakaṃ nihaniṣyāmi vṛtraṃ devapatir yathā //
MBh, 4, 21, 33.1 taṃ gahvare prakāśe vā pothayiṣyāmi kīcakam /
MBh, 4, 21, 35.3 nigūḍhastvaṃ tathā vīra kīcakaṃ vinipātaya //
MBh, 4, 21, 37.2 alabhyām icchatastasya kīcakasya durātmanaḥ //
MBh, 4, 21, 38.3 mṛgaṃ harir ivādṛśyaḥ pratyākāṅkṣat sa kīcakam //
MBh, 4, 21, 39.1 kīcakaścāpyalaṃkṛtya yathākāmam upāvrajat /
MBh, 4, 21, 43.1 upasaṃgamya caivainaṃ kīcakaḥ kāmamohitaḥ /
MBh, 4, 21, 50.2 kīcako balavān bhīmaṃ jānubhyām ākṣipad bhuvi //
MBh, 4, 21, 51.1 pātito bhuvi bhīmastu kīcakena balīyasā /
MBh, 4, 21, 54.2 kīcako roṣasaṃtaptaḥ padānna calitaḥ padam //
MBh, 4, 21, 58.1 gṛhītvā kīcakaṃ bhīmo virurāva mahābalaḥ /
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 21, 63.1 kīcakaṃ ghātayitvā tu draupadī yoṣitāṃ varā /
MBh, 4, 21, 64.1 kīcako 'yaṃ hataḥ śete gandharvaiḥ patibhir mama /
MBh, 4, 21, 66.1 tato gatvātha tad veśma kīcakaṃ vinipātitam /
MBh, 4, 22, 1.3 ruruduḥ kīcakaṃ dṛṣṭvā parivārya samantataḥ //
MBh, 4, 22, 2.1 sarve saṃhṛṣṭaromāṇaḥ saṃtrastāḥ prekṣya kīcakam /
MBh, 4, 22, 5.2 hanyatāṃ śīghram asatī yatkṛte kīcako hataḥ //
MBh, 4, 22, 7.1 tato virāṭam ūcuste kīcako 'syāḥ kṛte hataḥ /
MBh, 4, 22, 9.2 momuhyamānāṃ te tatra jagṛhuḥ kīcakā bhṛśam //
MBh, 4, 22, 18.2 śmaśānābhimukhaḥ prāyād yatra te kīcakā gatāḥ //
MBh, 4, 22, 29.1 evaṃ te nihatā rājañ śataṃ pañca ca kīcakāḥ /
MBh, 4, 23, 7.2 dahyantāṃ kīcakāḥ śīghraṃ ratnair gandhaiśca sarvaśaḥ //
MBh, 4, 24, 1.2 kīcakasya tu ghātena sānujasya viśāṃ pate /
MBh, 4, 24, 2.2 śauryāddhi vallabho rājño mahāsattvaśca kīcakaḥ //
MBh, 4, 24, 4.2 deśe deśe manuṣyāśca kīcakaṃ duṣpradharṣaṇam //
MBh, 4, 24, 19.2 sūtena rājño matsyasya kīcakena mahātmanā //
MBh, 4, 29, 2.2 sūtena caiva matsyasya kīcakena punaḥ punaḥ //
MBh, 4, 29, 4.2 praṇetā kīcakaścāsya balavān abhavat purā //
MBh, 4, 39, 6.2 sairandhrīṃ draupadīṃ viddhi yatkṛte kīcakā hatāḥ //
MBh, 4, 66, 5.1 gandharva eṣa vai hantā kīcakānāṃ durātmanām /
MBh, 4, 66, 8.2 sairandhrī draupadī rājan yatkṛte kīcakā hatāḥ //
MBh, 5, 8, 34.1 jaṭāsurāt parikleśaḥ kīcakācca mahādyute /
MBh, 5, 88, 24.1 kīcakasya ca sajñāter yo hantā madhusūdana /
MBh, 8, 5, 19.2 suhmān aṅgāṃś ca puṇḍrāṃś ca niṣādān vaṅgakīcakān //
MBh, 8, 34, 19.3 gūḍhabhāvaṃ samāśritya kīcakaḥ sagaṇo hataḥ //
MBh, 10, 11, 24.1 tathā virāṭanagare kīcakena bhṛśārditām /
MBh, 12, 16, 19.3 punar ajñātacaryāyāṃ kīcakena padā vadham //
MBh, 14, 12, 10.1 punar ajñātacaryāyāṃ kīcakena padā vadhaḥ /
MBh, 14, 43, 3.2 śiṃśapā meṣaśṛṅgaśca tathā kīcakaveṇavaḥ /
Rāmāyaṇa
Rām, Ār, 71, 11.2 koyaṣṭibhiś cārjunakaiḥ śatapattraiś ca kīcakaiḥ /
Rām, Ki, 42, 37.2 ubhayos tīrayor yasyāḥ kīcakā nāma veṇavaḥ //
Agnipurāṇa
AgniPur, 13, 23.2 anyanāmnā bhīmasenaḥ kīcakaṃ cāvadhīnniśi //
Amarakośa
AKośa, 2, 210.1 veṇavaḥ kīcakāste syur ye svanantyaniloddhatāḥ /
Kumārasaṃbhava
KumSaṃ, 1, 8.1 yaḥ pūrayan kīcakarandhrabhāgān darīmukhotthena samīraṇena /
Kāmasūtra
KāSū, 1, 2, 35.1 devarājaścāhalyām atibalaśca kīcako draupadīṃ rāvaṇaśca sītām apare cānye ca bahavo dṛśyante kāmavaśagā vinaṣṭā ityarthacintakāḥ //
Meghadūta
Megh, Pūrvameghaḥ, 60.1 śabdāyante madhuram anilaiḥ kīcakāḥ pūryamāṇāḥ saṃraktābhis tripuravijayo gīyate kiṃnarībhiḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 216.1 karīraḥ kīcako mṛtyuphalāṅkura iti smṛtaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 6, 13.2 nalaveṇuśarastanba kuśakīcakagahvaram //
BhāgPur, 4, 6, 18.2 drumajātibhir anyaiś ca rājitaṃ veṇukīcakaiḥ //
Rājanighaṇṭu
RājNigh, Mūl., 37.1 anyas tu randhravaṃśaḥ syāt tvaksāraḥ kīcakāhvayaḥ /
RājNigh, Śālm., 101.1 nālo naḍo nalaś caiva kukṣirandhro 'tha kīcakaḥ /
Skandapurāṇa
SkPur, 23, 20.2 kīcakā veṇavaścaiva kanyā caivābhipūjitā //