Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracintāmaṇi
Skandapurāṇa
Śyainikaśāstra
Haṭhayogapradīpikā
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Mahābhārata
MBh, 1, 224, 29.2 lakṣyālakṣyā nābhirūpā nimittam iva lakṣyate //
MBh, 6, 2, 23.1 alakṣyaḥ prabhayā hīnaḥ paurṇamāsīṃ ca kārttikīm /
MBh, 7, 135, 40.2 alakṣyau samayudhyetāṃ mahat kṛtvā śaraistamaḥ //
MBh, 11, 26, 10.1 alakṣyāṇāṃ tu vīrāṇāṃ sahasrāṇi caturdaśa /
MBh, 15, 33, 19.2 praviśantaṃ vanaṃ ghoraṃ lakṣyālakṣyaṃ kvacit kvacit //
Rāmāyaṇa
Rām, Ār, 52, 28.2 vihāya laṅkāṃ sahitāḥ pratasthire yato janasthānam alakṣyadarśanāḥ //
Rām, Utt, 72, 10.2 pāṃsubhūta ivālakṣyaḥ saptarātrād bhaviṣyati //
Daśakumāracarita
DKCar, 2, 2, 377.1 tathā iti tenābhyupagate gatāyuṣo 'muṣya bhavanam utsavākulam upasamādhīyamānapariṇayopakaraṇam itas tataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakair ambalikāpāṇipallavam agnau sākṣiṇyātharvaṇena vidhinārpyamāṇam āditsamānasyāyāminaṃ bāhudaṇḍam ākṛṣya churikayorasi prāharṣam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kumārasaṃbhava
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
KumSaṃ, 5, 72.1 vapur virūpākṣam alakṣyajanmatā digambaratvena niveditaṃ vasu /
Liṅgapurāṇa
LiPur, 1, 72, 164.1 svapne dṛṣṭaṃ yatpadārthaṃ hyalakṣyaṃ dṛṣṭaṃ nūnaṃ bhāti manye na cāpi /
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
Matsyapurāṇa
MPur, 149, 11.2 alakṣyaṃ visṛjantaste hetisaṃghātamuddhatam //
Suśrutasaṃhitā
Su, Utt., 53, 6.2 antargalaṃ svaramalakṣyapadaṃ cireṇa medaścayādvadati digdhagalauṣṭhatāluḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 70.2 alakṣyasphuraṇaḥ śuddhaḥ svabhāvenaiva śāmyati //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 18.3 alakṣyaṃ sarvabhūtānām antarbahiravasthitam //
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
Bhāratamañjarī
BhāMañj, 6, 336.2 alakṣyabhedāvyūhābhyāṃ krauñcena makareṇa ca //
BhāMañj, 7, 508.1 javādalakṣyavapuṣościtramaṇḍalacāriṇoḥ /
BhāMañj, 13, 325.3 kṣaṇādalakṣyamantrasya vīrāste yakṣarākṣasāḥ //
Garuḍapurāṇa
GarPur, 1, 68, 39.1 alpenāpi hi doṣeṇa lakṣyālakṣyeṇa dvaṣitam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 8.2 lakṣyālakṣye jaladhipayasā labdhasaṃsthāṃ trikūṭe laṅkāṃ gantuṃ tava samucitaṃ rākṣasīṃ rājadhānīm //
Kathāsaritsāgara
KSS, 3, 4, 92.2 jagāma kvāpyatijavādalakṣyo lokalocanaiḥ //
KSS, 5, 1, 8.1 sa ca tiṣṭhatyalakṣyaḥ san rakṣann etaṃ sutaṃ tava /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 11.2, 3.0 yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni //
Rasendracintāmaṇi
RCint, 8, 145.1 abhyastakarmavidhibhir vālakuśāgrīyabuddhibhir alakṣyam /
Skandapurāṇa
SkPur, 5, 61.3 uvāca prāñjalirbhūtvā lakṣyālakṣyaṃ tamīśvaram //
Śyainikaśāstra
Śyainikaśāstra, 6, 30.1 śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 33.2 sā śaktir jīvabhūtānāṃ dve alakṣye layaṃ gate //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 57.2 bhūtagrahe sirālakṣyā bhāvinyaikāhike jvare //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 11.2 alakṣyāgatanirgamyaṃ sarvapāpakṣayaṃkaram //