Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Bhāvaprakāśa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Buddhacarita
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
Mahābhārata
MBh, 1, 163, 11.1 vasiṣṭhenābhyanujñātastasminn eva dharādhare /
MBh, 7, 169, 55.2 āsādayatu mām eṣa dharādharam ivānilaḥ //
Rāmāyaṇa
Rām, Ār, 28, 21.2 dharādharam ivākampyaṃ parvataṃ dhātubhiś citam //
Rām, Ki, 23, 19.2 tāmragairikasaṃpṛktā dhārā iva dharādharāt //
Rām, Ki, 43, 3.2 viditāḥ sarvalokās te sasāgaradharādharāḥ //
Rām, Su, 37, 36.1 asakṛt tair mahotsāhaiḥ sasāgaradharādharā /
Rām, Su, 54, 26.2 dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ //
Kirātārjunīya
Kir, 15, 34.2 dadhvāna dhvanayann āśāḥ sphuṭann iva dharādharaḥ //
Kūrmapurāṇa
KūPur, 1, 6, 9.2 daṃṣṭrayābhyujjahāraināmātmādhāro dharādharaḥ //
Liṅgapurāṇa
LiPur, 1, 36, 13.2 sahasraphaṇasaṃyuktastamomūrtirdharādharaḥ //
LiPur, 1, 49, 5.1 meroḥ paścimataścaiva parvatau dvau dharādharau /
LiPur, 1, 53, 54.1 ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ /
LiPur, 1, 64, 8.2 dharādharasyaiva tadā dharāyāṃ papāta patnyā saha sāśrudṛṣṭiḥ //
LiPur, 1, 64, 9.1 dharādharāttaṃ patitaṃ dharā tadā dadhāra tatrāpi vicitrakaṇṭhī /
LiPur, 1, 70, 130.1 mumoca pūrvavad asau dhārayitvā dharādharaḥ /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 94, 15.2 dharādharaiḥ sarvajanaiḥ samudraiḥ surāsuraiḥ sevitacandravaktra //
Matsyapurāṇa
MPur, 150, 125.1 tasthāvaceṣṭo danujo yathā dhīro dharādharaḥ /
MPur, 173, 20.2 yuddhāyābhimukhastasthau dharādharavikampanaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 10.2 praviveśa tadā toyam ātmādhāro dharādharaḥ //
ViPur, 1, 4, 30.2 dharādharaṃ dhīrataroddhatekṣaṇam //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 2.1 dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā /
BhāgPur, 4, 17, 35.2 sa vīramūrtiḥ samabhūddharādharo yo māṃ payasyugraśaro jighāṃsasi //
Rasārṇava
RArṇ, 7, 19.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
Rājanighaṇṭu
RājNigh, Dharaṇyādivarga, 15.2 kṣitibhṛdaganagāvanīdharādristhirakudharāś ca dharādharo dharaś ca //
Tantrāloka
TĀ, 11, 105.2 tad avekṣyata tanmadhyāt kenaiko 'pi dharādharaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 78.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 115, 6.1 yāvaddharādharo loke yāvaccandradivākarau /
SkPur (Rkh), Revākhaṇḍa, 132, 9.2 naśyanti pāpāni sudustarāṇi dṛṣṭvā mukhaṃ pārtha dharādharasya //
Yogaratnākara
YRā, Dh., 324.1 nidāghe gharmasaṃtaptā dhātusāraṃ dharādharāḥ /