Occurrences

Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Yogasūtrabhāṣya
Hitopadeśa
Mṛgendraṭīkā

Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 24.1, 1.0 ananubhūtārthaviṣayamapi svapnajñānaṃ śubhāśubhasūcakaṃ dharmāt caśabdād adharmācceti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 16.2, 4.0 nānanubhūtaṃ manovijñānena smaryata ityavaśyamarthānubhavena bhavitavyaṃ tacca darśanamityevaṃ tadviṣayasya rūpādeḥ pratyakṣatvaṃ matam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 9.1, 2.1 na cānanubhūtamaraṇadharmakasyaiṣā bhavaty ātmāśīḥ //
YSBhā zu YS, 4, 10.1, 3.1 jātamātrasya jantor ananubhūtamaraṇadharmakasya dveṣaduḥkhānusmṛtinimitto maraṇatrāsaḥ kathaṃ bhavet //
Hitopadeśa
Hitop, 2, 20.2 tena ca tatra siṃhenānanubhūtapūrvakam akālaghanagarjitam iva saṃjīvakanarditam aśrāvi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 4.0 nahy ananubhūtaṃ devadattānubhūtaṃ vā caitrādinā smartuṃ śakyam //