Occurrences

Bṛhatkathāślokasaṃgraha
Kāmasūtra

Bṛhatkathāślokasaṃgraha
BKŚS, 7, 45.1 yo hi nāgarakaṃ manyo manyate mām anāmayam /
BKŚS, 9, 19.2 tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi //
BKŚS, 9, 32.2 tena nāgarakenāpi bhāvyam ity etad uktavān //
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 34.2 yeyaṃ nāgarakair uktā sā nāgarakatā matā //
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 80.2 satyaṃ tat priyasaṃbhāṣo mahānāgarako hy ayam //
BKŚS, 9, 81.2 nedaṃ nāgarakatvaṃ me śrūyatāṃ ca kathā yathā //
BKŚS, 9, 102.2 tasmād āptopadeśo 'yaṃ na nāgarakatā mama //
BKŚS, 10, 17.2 aho nāgarakatvaṃ te niṣpannam anujīvinaḥ //
BKŚS, 10, 247.1 sābravīn na nasaṃbhāvyam idaṃ nāgarake tvayi /
BKŚS, 10, 254.2 aho saṃbhāvanā kāryā mahānāgarako bhavān //
BKŚS, 11, 1.1 atha nāgarakākāras tadākārasuhṛdvṛtaḥ /
BKŚS, 11, 66.2 kuru nāgarakaṃ tāvat tvaṃ mām ity aham uktavān //
BKŚS, 11, 68.1 na nāgarakatāṃ prāptum upadeśena śakyate /
BKŚS, 15, 58.1 tato hariśikhenoktam aho nāgarako bhavān /
BKŚS, 16, 19.2 apaśyam amarākāraṃ naraṃ nāgarakeśvaram //
BKŚS, 16, 63.1 aho nāgarakaḥ svāmī svayaṃ pravahaṇena yaḥ /
BKŚS, 16, 87.1 puro nāgarakāṇāṃ ca catuḥṣaṣṭes tadarthinām /
BKŚS, 17, 45.1 amī nāgarakāḥ prāptāś citrayānaprasādhanāḥ /
BKŚS, 17, 48.2 prasthitaḥ pādacāreṇa sanāgarakamaṇḍalaḥ //
BKŚS, 17, 49.1 amantrayanta yāntaś ca kruddhā nāgarakā mithaḥ /
BKŚS, 17, 58.1 atha nāgarakāḥ prāpan sudhāṃ gṛhapater gṛham /
BKŚS, 17, 61.1 teṣu nāgarakaḥ kaścit kāṃścid āha sma sasmitam /
BKŚS, 17, 66.1 te 'pi nāgarakāḥ śeṣāḥ sthite tiṣṭhati dattake /
BKŚS, 17, 80.1 sabhā nāgarakaiḥ sābhād bhinnaprabhavibhūṣaṇaiḥ /
BKŚS, 17, 82.1 sa nāgarakasaṃghātam avocad vinayānataḥ /
BKŚS, 17, 88.2 āgacchatu kim adyāpi dṛṣṭair nāgarakair iti //
BKŚS, 17, 93.1 eko nāgarakaś caikam avocad darśitasmitaḥ /
BKŚS, 17, 104.2 śrūyatāṃ śreṣṭhino vākyaṃ bho nāgarakakuñjarāḥ //
BKŚS, 17, 108.1 atha nāgarakāḥ sarve vīṇādattakam abruvan /
BKŚS, 17, 119.2 puro nāgarakāṇāṃ ca yathāsāmarthyam utsahe //
BKŚS, 17, 120.1 mayi saṃkalpayaty evam asau nāgarakarṣabhaḥ /
BKŚS, 17, 132.2 mām ālokya tathābhūtam uktaṃ nāgarakair iti //
BKŚS, 17, 157.2 bahiṣkṛtā nāgarakā nāstikās tridivād iva //
BKŚS, 17, 160.1 abhāṣata ca nirgacchaṃs teṣu nāgarakarṣabhaḥ /
BKŚS, 19, 47.2 purastād aham āyāmi saha nāgarakair iti //
BKŚS, 20, 47.1 bhāryā nāgarakasyāsya parasaṃkrāntamānasā /
BKŚS, 23, 2.2 sarvanāgarakaśreṇigrāmaṇīr dṛśyatām iti //
BKŚS, 24, 37.2 citraṃ nāgarakaiḥ kaiścil lajjitaiḥ kaiścid ambaram //
BKŚS, 25, 96.2 prītanāgarakānīkaṃ karagraham akārayat //
Kāmasūtra
KāSū, 1, 4, 1.1 gṛhītavidyaḥ pratigrahajayakrayanirveśādhigatair arthair anvayāgatair ubhayair vā gārhasthyam adhigamya nāgarakavṛttaṃ varteta //
KāSū, 1, 4, 14.1 ekacāriṇaśca vibhavasāmarthyād gaṇikāyā nāyikāyāśca sakhībhir nāgarakaiśca saha caritam etena vyākhyātam //
KāSū, 1, 4, 17.3 ete veśyānāṃ nāgarakāṇāṃ ca mantriṇaḥ saṃdhivigrahaniyuktāḥ //
KāSū, 1, 4, 19.1 grāmavāsī ca sajātān vicakṣaṇān kautūhalikān protsāhya nāgarakajanasya vṛttaṃ varṇayañ śraddhāṃ ca janayaṃstad evānukurvīta /
KāSū, 1, 4, 19.6 iti nāgarakavṛttam //
KāSū, 1, 5, 25.2 tadyoṣinmitrāśca nāgarakāḥ syur iti vātsyāyanaḥ //
KāSū, 2, 9, 24.1 na tu svayam aupariṣṭakam ācaranti nāgarakāḥ //
KāSū, 2, 9, 29.1 tathā nāgarakāḥ kecid anyonyasya hitaiṣiṇaḥ /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
KāSū, 2, 10, 18.1 grāmavrajapratyantayoṣidbhiś ca nāgarakasya //
KāSū, 5, 1, 11.15 nāgarakaḥ kalāsu vicakṣaṇa iti vrīḍā /
KāSū, 5, 6, 6.1 yoṣaveṣāṃśca nāgarakān prāyeṇa antaḥpurikāḥ paricārikābhiḥ saha praveśayanti /
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 16.3 preṣyābhiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām /
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /