Occurrences

Śāṅkhāyanagṛhyasūtra
Mahābhārata
Kāmasūtra
Pañcārthabhāṣya
Ratnaṭīkā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 4, 9.0 adabdhaṃ mana ity ādhikārikāḥ śāntayas tataḥ //
Mahābhārata
MBh, 5, 71, 33.1 kauravāṇāṃ pravṛttiṃ ca gatvā yuddhādhikārikām /
Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
KāSū, 1, 1, 7.1 bṛhaspatir arthādhikārikam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 21, 2.0 darśanādiṣv ādhikāriko 'tra dūraśabdo draṣṭavyaḥ //
PABh zu PāśupSūtra, 1, 26, 10.0 atredam ādhikārikam aiśvaryaprakaraṇaṃ parisamāptam iti //
PABh zu PāśupSūtra, 2, 6, 26.0 atredamādhikārikaṃ kāryakāraṇaprakaraṇaṃ parisamāptamiti //
PABh zu PāśupSūtra, 4, 8, 14.0 atredam ādhikārikam asanmānacariprakaraṇaṃ samāptam //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 38.0 heyādhikārikā iti vā pāṭhastatrāpyayam arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 39.0 heyatvena kṣapaṇīyatvenādhikāro yogyatāsti yeṣāṃ te heyādhikāriṇasta eva heyādhikārikāḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 41.0 adhikāraśabdād vā ikaṅpratyaye kṛte heyapadena karmadhārayas tadayamartho yato heyādhikārikā evātra malā vivakṣitāḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
KādSvīSComm zu KādSvīS, 5.1, 3.0 tasmād anutarṣasvīkaraṇād anantaram eva narmakarmādhikāre ādhikārikatvam iti pañcasūtrāṇām eka eva tātparyārthaḥ //
KādSvīSComm zu KādSvīS, 17.1, 2.0 diṣṭakanyayā vyāptāyām avasthāyām urojandhayāyām avasthāyāṃ ca tasya prāśane nādhikārikatvam iti //
KādSvīSComm zu KādSvīS, 28.1, 2.0 vājapeye surāgrahān gṛhṇāti sautrāmaṇyāṃ surāgrahān gṛhṇātīti vākyadvayena prathamavarṇikasya yathāvācanikam eva grahaṇaprāśaneṣu ādhikāriko vidhiḥ //