Occurrences

Aitareyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Ṛgvedakhilāni

Aitareyabrāhmaṇa
AB, 5, 17, 3.0 abhi tyam meṣam puruhūtam ṛgmiyam iti sūktaṃ yad vāva preti tad abhīti saptame 'hani saptamasyāhno rūpam //
Taittirīyasaṃhitā
TS, 6, 6, 2, 7.0 ṣaḍ ṛgmiyāṇi juhoti //
Ṛgveda
ṚV, 1, 9, 9.1 vasor indraṃ vasupatiṃ gīrbhir gṛṇanta ṛgmiyam /
ṚV, 1, 51, 1.1 abhi tyam meṣam puruhūtam ṛgmiyam indraṃ gīrbhir madatā vasvo arṇavam /
ṚV, 1, 62, 1.2 suvṛktibhi stuvata ṛgmiyāyārcāmārkaṃ nare viśrutāya //
ṚV, 3, 2, 4.1 ā mandrasya saniṣyanto vareṇyaṃ vṛṇīmahe ahrayaṃ vājam ṛgmiyam /
ṚV, 6, 8, 4.1 apām upasthe mahiṣā agṛbhṇata viśo rājānam upa tasthur ṛgmiyam /
ṚV, 6, 45, 7.1 brahmāṇam brahmavāhasaṃ gīrbhiḥ sakhāyam ṛgmiyam /
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 8, 39, 1.1 agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai /
ṚV, 8, 40, 10.1 taṃ śiśītā suvṛktibhis tveṣaṃ satvānam ṛgmiyam /
ṚV, 9, 68, 6.2 tam marjayanta suvṛdhaṃ nadīṣv āṃ uśantam aṃśum pariyantam ṛgmiyam //
ṚV, 9, 74, 3.2 īśe yo vṛṣṭer ita usriyo vṛṣāpāṃ netā ya itaūtir ṛgmiyaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 1, 4.1 abhi tyaṃ meśaṃ puruhūtam ṛgmiyam //