Occurrences

Kauṣītakibrāhmaṇa
Śāṅkhāyanāraṇyaka
Rāmāyaṇa
Kāmasūtra
Pañcārthabhāṣya
Suśrutasaṃhitā
Narmamālā

Kauṣītakibrāhmaṇa
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
Rāmāyaṇa
Rām, Ki, 21, 13.2 hatasyāpy asya vīrasya gātrasaṃśleṣaṇaṃ varam //
Kāmasūtra
KāSū, 5, 3, 11.2 tasmin prasṛte bhūyaḥ suptasaṃśleṣaṇam upakramet /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 23, 3.0 dhīṅ saṃśleṣaṇe //
Suśrutasaṃhitā
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Narmamālā
KṣNarm, 3, 63.1 mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /