Occurrences

Manusmṛti
Amarakośa
Kūrmapurāṇa
Tantrākhyāyikā
Viṣṇusmṛti
Yājñavalkyasmṛti
Hitopadeśa

Manusmṛti
ManuS, 3, 153.1 preṣyo grāmasya rājñaś ca kunakhī śyāvadantakaḥ /
Amarakośa
AKośa, 2, 47.2 dantakāstu bahis tiryak pradeśānnirgatā gireḥ //
Kūrmapurāṇa
KūPur, 2, 21, 37.1 duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ /
Tantrākhyāyikā
TAkhy, 2, 4.1 sa bhikṣāvelāyāṃ tasmān nagarāt tīrthabhūta iti brāhmaṇagṛhebhyaḥ sakhaṇḍaguḍadāḍimagarbhāṇāṃ snigdhadravapeśalānām annaviśeṣāṇāṃ bhikṣābhājanaṃ paripūrṇaṃ kṛtvā tam āvasatham avagamya yathāvidhi vratakālaṃ kṛtvā tatra śeṣam āpotake suguptaṃ kṛtvā nāgadantake sthāpayati //
Viṣṇusmṛti
ViSmṛ, 45, 4.1 surāpaḥ śyāvadantakaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 222.2 avakīrṇī kuṇḍagolau kunakhī śyāvadantakaḥ //
YāSmṛ, 3, 209.1 brahmahā kṣayarogī syāt surāpaḥ śyāvadantakaḥ /
Hitopadeśa
Hitop, 1, 115.7 sa ca bhojanāvaśiṣṭabhikṣānnasahitaṃ bhikṣāpātraṃ nāgadantake 'vasthāpya svapiti /