Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 10, 1, 2.1 śīrṣaṇvatī nasvatī karṇiṇī kṛtyākṛtā saṃbhṛtā viśvarūpā /
Jaiminīyabrāhmaṇa
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
Mahābhārata
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 12, 96, 11.1 neṣur lipto na karṇī syād asatām etad āyudham /
Manusmṛti
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 33.2 mṛditvā karṇināṃ karṇaṃ nāḍyāsyena nigṛhya vā //
Suśrutasaṃhitā
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //