Occurrences

Buddhacarita
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Ānandakanda
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Rasasaṃketakalikā
Rasārṇavakalpa
Sātvatatantra

Buddhacarita
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 71.1 kāmadevālayaṃ cānyaḥ kurvan ko 'pi pradakṣiṇam /
Kūrmapurāṇa
KūPur, 1, 22, 8.2 reme tena ciraṃ kālaṃ kāmadevamivāparam //
KūPur, 2, 39, 43.2 kāmadevadine tasminnahalyāṃ yastu pūjayet //
KūPur, 2, 39, 44.2 strīvallabho bhavecchrīmān kāmadeva ivāparaḥ //
Liṅgapurāṇa
LiPur, 1, 98, 48.1 kāmadevaḥ kāmapālo bhasmoddhūlitavigrahaḥ /
Matsyapurāṇa
MPur, 4, 13.1 tataḥ prasādayāmāsa kāmadevaścaturmukham /
MPur, 7, 23.2 kāñcanaṃ kāmadevaṃ ca śuklāṃ gāṃ ca payasvinīm //
MPur, 70, 44.2 ratyarthaṃ kāmadevo'yamiti citte'vadhārya tam //
MPur, 70, 50.1 kāmadevaṃ sapatnīkaṃ guḍakumbhopari sthitam /
MPur, 92, 7.1 mandare kāmadevastu pratyagvaktraḥ sadā bhavet /
MPur, 100, 32.1 sāpyanaṅgavatī veśyā kāmadevasya sāmpratam /
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
Viṣṇusmṛti
ViSmṛ, 98, 10.1 kāmadeva //
Garuḍapurāṇa
GarPur, 1, 24, 8.2 ratiḥ prītiḥ kāmadevaḥ pañca bāṇāśca yoginī //
GarPur, 1, 137, 1.2 kāmadevatrayodaśyāṃ pūjyo damanakādibhiḥ /
Kathāsaritsāgara
KSS, 2, 3, 78.1 kāmadevāvatāro 'syāḥ putro vidyādharādhipaḥ /
KSS, 3, 1, 130.1 vidyādharādhipaṃ putraṃ kāmadevāṃśamāpsyasi /
KSS, 4, 3, 73.1 kāmadevāvatāro 'yaṃ rājañ jātastavātmajaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 25.1 tatsarvaṃ dinamekaṃ tu kāmadevo raso bhavet /
RRĀ, Ras.kh., 6, 52.1 kāminīnāṃ sahasraikaṃ ramate kāmadevavat /
Rasārṇava
RArṇ, 18, 168.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
RArṇ, 18, 206.2 vāyuvego mahātejāḥ kāmadeva ivāparaḥ //
Ānandakanda
ĀK, 1, 6, 128.1 vāyuvegī mahātejāḥ kāmadeva ivāparaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 60.2 evam abhyāsayogena kāmadevasamo bhavet //
Haribhaktivilāsa
HBhVil, 3, 23.2 sthiracaravṛjinaghnaḥ susmita śrīmukhena vrajapuravanitānāṃ vardhayan kāmadevam //
HBhVil, 3, 319.2 ādau manmatham uddhṛtya kāmadevapadaṃ vadet /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 54.2 evam abhyāsayogena kāmadevo dvitīyakaḥ //
Rasasaṃketakalikā
RSK, 4, 102.2 aparaḥ kāmadevo'pi māninīmānamardanaḥ //
Rasārṇavakalpa
RAK, 1, 444.1 kāmadevavapuḥ śrīmān jāyate nātra saṃśayaḥ /
Sātvatatantra
SātT, 2, 18.2 śrīkāmadevavapuṣā hy avatīrya devo devyomayā madanakelibhir ārarāma //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 54.1 śrīkāmadevaḥ kamalākāmakelivinodakṛt /