Occurrences

Aitareyabrāhmaṇa
Vaitānasūtra
Vārāhaśrautasūtra
Kāmasūtra
Nāradasmṛti
Mṛgendraṭīkā
Tantrasāra

Aitareyabrāhmaṇa
AB, 7, 25, 1.0 athāto dīkṣāyā āvedanasyaiva tad āhur yad brāhmaṇasya dīkṣitasya brāhmaṇo 'dīkṣiṣṭeti dīkṣām āvedayanti kathaṃ kṣatriyasyāvedayed iti //
Vaitānasūtra
VaitS, 3, 1, 12.1 dīkṣitāvedanāt kāmaṃ caranti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
Kāmasūtra
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
Nāradasmṛti
NāSmṛ, 1, 2, 38.2 rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 12.0 śrutau tu mantrārthavādapadānāṃ kāryātiśayāvedanaṃ vinā puruṣāpravṛtteḥ śraddhāvahavividhābhyudayajñānopajananapratītyaṅgatvaṃ na svarūpayāthārthyam ity aṅgatvam iti na taduktimātrād viśiṣṭadevatāsadbhāvāvedakatvam //
Tantrasāra
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //