Occurrences

Atharvaveda (Śaunaka)
Vaitānasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Matsyapurāṇa
Śāṅkhāyanaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 4, 9, 8.2 varṣiṣṭhaḥ parvatānāṃ trikakun nāma te pitā //
Vaitānasūtra
VaitS, 8, 4, 5.1 trikakuddaśāhasya navasu śagdhy ū ṣu śacīpate 'bhi pra gopatiṃ girā taṃ vo dasmam ṛtīṣahaṃ vayam enam idā hya indram id gāthino bṛhacchrāyanta iva sūryaṃ ka īṃ veda sute sacā viśvāḥ pṛtanā abhibhūtaraṃ naraṃ yad indra prāg apāg udag iti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 12.2 yatra vā indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 147.0 trikakut parvate //
Mahābhārata
MBh, 8, 30, 22.1 manaḥśilojjvalāpāṅgā gauryas trikakudāñjanāḥ /
MBh, 12, 43, 10.2 sindhukṣid ūrmistrikakut tridhāmā trivṛd acyutaḥ //
MBh, 12, 330, 28.2 trikakut tena vikhyātaḥ śarīrasya tu māpanāt //
Rāmāyaṇa
Rām, Utt, 36, 7.1 tatastriyugmastrikakut tridhāmā tridaśārcitaḥ /
Amarakośa
AKośa, 2, 42.2 lokālokaś cakravālas trikūṭas trikakut samau //
Matsyapurāṇa
MPur, 121, 15.2 tadañjanaṃ traikakudaṃ śailaṃ trikakudaṃ prati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 29, 12.0 catuṣṭomāt samūḍhāt trikakudaḥ śastram //