Occurrences

Saṅghabhedavastu
Bījanighaṇṭu

Saṅghabhedavastu
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Bījanighaṇṭu
BījaN, 1, 2.2 a vidyujjihvā ā kālavajrī i garjinī ī dhūmrabhairavī u kālarātriḥ ū vidārī ṛ mahāraudrī ṝ bhayaṃkarī ᄆ saṃhāriṇī lu karālinī e ūrdhvakeśī ai ugrabhairavī o bhīmākṣī au ḍākinī aṃ rudrarākiṇī aḥ caṇḍikā ka krodhīśaḥ kha vāmanaḥ ga caṇḍaḥ gha vikārī ṅa unmattabhairavaḥ ca jvālāmukhaḥ cha raktadaṃṣṭraḥ ja asitāṅgaḥ jha vaḍavāmukhaḥ ja vidyunmukhaḥ ṭa mahājvālaḥ ṭha kapālī ḍa bhīṣaṇaḥ ḍha ruruḥ ṇa saṃhārī ta bhairavaḥ tha daṇḍī da balibhuk dha ugrasūladhṛk na siṃhanādī pa kapardī pha karālāgniḥ ba bhayaṃkaraḥ bha bahurūpī ma mahākālaḥ ya jīvātmā ra kṣatajokṣitaḥ la balabhedī va raktapaṭaḥ śa caṇḍīśaḥ ṣa jvalanadhvajaḥ sa dhūmadhvajaḥ ha vyomavaktraḥ kṣa tryailokyagrasanātmakaḥ //