Occurrences

Bhāgavatapurāṇa
Rasaprakāśasudhākara
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Bhāgavatapurāṇa
BhāgPur, 11, 13, 28.2 mayi turye sthito jahyāt tyāgas tad guṇacetasām //
BhāgPur, 11, 13, 29.2 vidvān nirvidya saṃsāracintāṃ turye sthitas tyajet //
Rasaprakāśasudhākara
RPSudh, 11, 45.0 ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 9.2 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
SpandaKārNir zu SpandaKār, 1, 18.2, 2.0 tatra hi viśvamasau sadāśiveśvaravatsvāṅgavat paśyati tadanyatra tu suṣupte na tu yathānye suṣuptaturyayor iti tripadāvyabhicāriṇī iti prakrānte turyasyāprastutatvāt tadupalabdher eva ca turyarūpatvāt asau vibhuś cinmaya evāsya bhāti aśeṣavedyopaśamād ity etat suprabuddhābhiprāyam eva na tu vastuvṛttānusāreṇa tadanyatra tu cinmayaḥ ity asyānupapannatvāpatteḥ loke sauṣuptasya mohamayatvāt śivāpekṣayā tu jāgratsvapnayorapi cinmayatvāt evamapi ca prakṛtānupayuktatvāt //
Tantrasāra
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, Dvāviṃśam āhnikam, 37.1 sṛṣṭyādikramam antaḥ kurvaṃs turye sthitiṃ labhate /
Tantrāloka
TĀ, 1, 107.2 sṛṣṭau sthitau laye turye tenaitā dvādaśoditāḥ //
TĀ, 6, 84.1 paraḥ suptaṃ kṣaye rātridinayosturyamadvayam /
TĀ, 16, 230.1 turyapadātpadaṣaṭke mānadvitayaṃ parāparaparākhyam /
TĀ, 17, 16.2 āvāhanavibhaktiṃ prāk kṛtvā turyavibhaktitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.1 jāgratsvapnasuṣuptabhede turyābhogasambhavaḥ /
ŚSūtraV zu ŚSūtra, 1, 6.1, 9.1 turyaṃ nāma paraṃ dhāma tadābhogaś camatkriyā /
ŚSūtraV zu ŚSūtra, 1, 9.1, 19.0 turyābhogamayābhedakhyātir akhyātihāriṇī //
ŚSūtraV zu ŚSūtra, 1, 10.1, 2.0 turyānandarasāsārāc churitaṃ bhedavarjanāt //
ŚSūtraV zu ŚSūtra, 3, 20.1, 6.0 turyānandarasenārdrīkuryān madhyadaśām api //
ŚSūtraV zu ŚSūtra, 3, 20.1, 10.0 udīritaḥ svatoniryatturyaprasarasambhavaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 15.0 siñcet turyaraseneti viśeṣaḥ samudīritaḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 16.0 atropāyaṃ punaś cāha turyāmṛtaniṣecane //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 22.1, 6.0 turyāvaṣṭambhato labhyaṃ turyātītam anāmṛśan //
ŚSūtraV zu ŚSūtra, 3, 22.1, 7.0 pūrvāparātmanoḥ koṭyoḥ saṃvedye turyamātrake //
ŚSūtraV zu ŚSūtra, 3, 23.1, 1.0 pūrvasyām aparasyāṃ ca koṭau turyaniṣeviṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 23.1, 6.0 turyāvaṣṭambharasatas turyātītaṃ parāmṛśet //
ŚSūtraV zu ŚSūtra, 3, 24.1, 5.0 turyasya punar utthānaṃ bhūya unmajjanaṃ bhavet //
ŚSūtraV zu ŚSūtra, 3, 25.1, 1.0 turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam //
ŚSūtraV zu ŚSūtra, 3, 32.1, 11.0 udyatturyacamatkārād upalabdhṛsvabhāvataḥ //
ŚSūtraV zu ŚSūtra, 3, 38.1, 4.0 sṛṣṭisthitilayākāraṃ turyeṇaiva tadādinā //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 3.0 anuprāṇanamuktena turyeṇānandarūpiṇā //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 48.2 jñātavyaṃ tatpadaṃ turyaṃ tatra kālo na vidyate //
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 3.0 gandhapādena gandhasya turyāṃśavibhāgena sūtakaṃ dadyāt tatpātroparibhāge dattaṃ pradrāvya vahninā iti śeṣaḥ //
MuA zu RHT, 18, 68.2, 2.0 nirbījaṃ yathā syāttathā samajīrṇaṃ pādena turyāṃśena phalaṃ dadāti tathā ardhena jīrṇena ṣoḍaśāṃśena phalaṃ dadāti ca punastadardhena jīrṇena tatpādayogaṃ tatpādena ekena tatpādayogaṃ phalaṃ dadātīti sarvatra vācyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 14.1 avarṇamapyartham anāmagotraṃ turyaṃ padaṃ yatkavayo vadanti /