Occurrences

Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Āpastambaśrautasūtra
Arthaśāstra
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kāmasūtra
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Toḍalatantra
Śyainikaśāstra
Bhāvaprakāśa

Bhāradvājaśrautasūtra
BhārŚS, 1, 21, 10.2 triḥ saṃcārayan navakṛtvaḥ sampādayati //
Gopathabrāhmaṇa
GB, 1, 4, 20, 9.0 tayo stotrāṇi ca śastrāṇi ca saṃcārayet //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
GB, 1, 4, 20, 10.0 yaḥ saṃcārayet tasmād ime puruṣe prāṇā nānā santa ekodayāccharīram adhivasati yan na saṃcārayet pramāyuko ha yajamānaḥ syāt //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 11.2 saṃcārya idhma ity eke //
Arthaśāstra
ArthaŚ, 4, 5, 5.1 prasvāpanamantreṇa prasvāpayitvā rakṣiṇaḥ śayābhir māṇavaiḥ saṃcārayeyuḥ //
Lalitavistara
LalVis, 6, 55.7 yadā ca prakramitukāmā bhavanti tadā bodhisattvasteṣāṃ cetasaiva vicintitaṃ vijñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayati sma /
LalVis, 6, 55.8 saṃcārya vicārayati sma /
LalVis, 6, 55.12 ayaṃ heturayaṃ pratyayo yadbodhisattvo rātryāṃ praśāntāyāṃ dakṣiṇaṃ pāṇiṃ saṃcārya vicārayati sma /
LalVis, 6, 57.9 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhā bodhisattvamātā bhavati sma /
LalVis, 6, 58.3 yadā ca bhikṣavaḥ śakro devānāmindrastadanye ca devaputrāḥ prakramitukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ pāṇimutkṣipya saṃcārayanti sma /
LalVis, 6, 58.4 saṃcārya vicārya punarapi smṛtaḥ samprajānan pratiṣṭhāpayati sma /
LalVis, 6, 59.8 yena ca bodhisattvaḥ pāṇiṃ saṃcārayati sma tanmukhaiva māyādevī bhavati sma /
LalVis, 6, 59.10 yadā ca brahmā sahāpatistadanye ca brahmakāyikā devaputrā gantukāmā bhavanti sma tadā bodhisattvasteṣāṃ cetasaiva cetaḥparivitarkamājñāya dakṣiṇaṃ suvarṇavarṇaṃ bāhumutkṣipya saṃcārayati sma /
LalVis, 6, 59.11 saṃcārya vicārayati sma /
LalVis, 6, 59.12 saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma /
LalVis, 6, 59.12 saṃcārya vicārya avasādatākāreṇa pāṇiṃ saṃcārayati sma /
Mahābhārata
MBh, 1, 70, 42.2 saṃcārayāmāsa jarāṃ tadā putre mahātmani //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 23, 26.1 athānumīlayan dṛṣṭim antaḥ saṃcārayecchanaiḥ /
AHS, Cikitsitasthāna, 7, 80.2 saṃcāryamāṇaṃ yugapat tanvaṅgībhiritastataḥ //
AHS, Utt., 1, 36.1 vidhyet pālīṃ hitabhujaḥ saṃcāryātha sthavīyasī /
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 40.2 saṃcārayati karṇāntaṃ kadācin nāsikāntaram //
BKŚS, 20, 376.2 pañcarātraprasūtatvāt saṃcārayitum akṣamā //
BKŚS, 20, 377.2 tuṅgagaṅgātaṭīṃ yena saṃcāraya sutān iti //
Daśakumāracarita
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
Divyāvadāna
Divyāv, 2, 483.0 tata āyuṣmān pūrṇaḥ śaraṇapṛṣṭhamabhiruhya jetavanābhimukhaṃ sthitvā ubhe jānumaṇḍale pṛthivyāṃ pratiṣṭhāpya puṣpāṇi kṣiptvā dhūpaṃ saṃcārya ārāmikena ca sauvarṇabhṛṅgāraṃ grāhayitvā ārādhituṃ pravṛttaḥ //
Harṣacarita
Harṣacarita, 1, 247.1 atha sārasvato māturmahimnā yauvanārambha evāvirbhūtāśeṣavidyāsaṃbhāras tasmin savayasi bhrātari preyasi prāṇasame suhṛdi vatse vāṅmayaṃ samastameva saṃcārayāmāsa //
Kāmasūtra
KāSū, 1, 4, 6.16 tadante ca prasādhite vāsagṛhe saṃcāritasurabhidhūpe sasahāyasya śayyāyām abhisārikāṇāṃ pratīkṣaṇam dūtīnāṃ preṣaṇam svayaṃ vā gamanam /
KāSū, 2, 10, 1.1 nāgarakaḥ saha mitrajanena paricārakaiśca kṛtapuṣpopahāre saṃcāritasurabhidhūpe ratyāvāse prasādhite vāsagṛhe kṛtasnānaprasādhanāṃ yuktyā pītāṃ striyaṃ sāntvanaiḥ punaḥ pānena copakramet /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 83.1 tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti //
Suśrutasaṃhitā
Su, Cik., 40, 62.1 sukhaṃ saṃcāryate yā tu mātrā sa kavalaḥ smṛtaḥ /
Viṣṇupurāṇa
ViPur, 4, 10, 9.1 vatsa tvanmātāmahaśāpād iyam akālenaiva jarā mamopasthitā tām ahaṃ tasyaivānugrahād bhavataḥ saṃcārayāmi //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 45.1 atroktamācaredatra nānyat saṃcārayet sudhīḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 12.2 āsyāvalokane saumyāṃ dṛṣṭiṃ saṃcārayanti ca //
Śyainikaśāstra, 6, 12.1 dūrasaṃcāritānekaseno ruddhānyasaṃcaraḥ /
Śyainikaśāstra, 6, 22.2 saṃcārayet sa parito maṇḍalāni pṛthak pṛthak //
Bhāvaprakāśa
BhPr, 6, 2, 248.3 ūrdhvaṃ kaphamadho vātaṃ saṃcārayedityarthaḥ //