Occurrences

Atharvaveda (Paippalāda)
Baudhāyanadharmasūtra
Jaiminīyabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 26, 6.2 atho tatasya yac chiraḥ sarvā tā romaśā kṛdhi //
Baudhāyanadharmasūtra
BaudhDhS, 2, 2, 30.1 pātakavarjaṃ vā babhruṃ piṅgalāṃ gāṃ romaśāṃ sarpiṣāvasicya kṛṣṇais tilair avakīryānūcānāya dadyāt //
Jaiminīyabrāhmaṇa
JB, 1, 221, 3.0 imāni trīṇi viṣṭapā tānīndra vi rohaya śiras tatasyorvarām ād idaṃ ma upodare sarvā tā romaśā kṛdhīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 11.0 tad yathā haiveyaṃ romaśena carmaṇāpihitā bhavaty evam evāsau romaśena carmaṇāpihitā bhavati //
ŚāṅkhĀ, 8, 9, 12.0 romaśena ha sma carmaṇā purā vīṇā apidadhati //
Ṛgveda
ṚV, 1, 126, 7.2 sarvāham asmi romaśā gandhārīṇām ivāvikā //
ṚV, 8, 31, 9.2 sam ūdho romaśaṃ hato deveṣu kṛṇuto duvaḥ //
ṚV, 8, 91, 6.2 atho tatasya yacchiraḥ sarvā tā romaśā kṛdhi //
Mahābhārata
MBh, 2, 58, 36.2 vedīmadhyā dīrghakeśī tāmrākṣī nātiromaśā //
Manusmṛti
ManuS, 3, 7.1 hīnakriyaṃ niṣpuruṣaṃ niśchando romaśārśasam /
Rāmāyaṇa
Rām, Yu, 18, 15.1 rākṣasānāṃ ca sadṛśāḥ piśācānāṃ ca romaśāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 36.2 indrāyudhavicitrordhvarājayo romaśāśca tāḥ //
AHS, Kalpasiddhisthāna, 1, 21.1 romaśe kṣīrasaṃtānaṃ dadhyuttaram aromaśe /
AHS, Utt., 37, 9.1 romaśā bahuparvāṇo lohitāḥ pāṇḍurodarāḥ /
Harṣacarita
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kūrmapurāṇa
KūPur, 1, 22, 36.2 suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā //
Liṅgapurāṇa
LiPur, 1, 51, 14.1 karālairharikeśaiś ca romaśaiś ca mahābhujaiḥ /
Matsyapurāṇa
MPur, 47, 147.1 tripuraghnāya tīrthāyāvakrāya romaśāya ca /
Suśrutasaṃhitā
Su, Sū., 13, 11.2 tāsu añjanacūrṇavarṇā pṛthuśirāḥ kṛṣṇā varmimatsyavadāyatā chinnonnatakukṣiḥ karburā romaśā mahāpārśvā kṛṣṇamukhī alagardā indrāyudhavad ūrdhvarājibhiścitritā indrāyudhā īṣadasitapītikā vicitrapuṣpākṛticitrā sāmudrikā govṛṣaṇavadadhobhāge dvidhābhūtākṛtiraṇumukhī gocandaneti /
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Cik., 30, 12.2 sakṣīrāṃ romaśāṃ mṛdvīṃ rasenekṣurasopamām //
Su, Cik., 30, 23.2 golomī cājalomī ca romaśe kandasambhave //
Su, Ka., 8, 59.2 pīto dhūmro romaśaḥ śāḍvalābho raktaḥ śvetenodareṇeti mandāḥ //
Su, Utt., 54, 13.1 romaśā romamūrdhānaḥ sapucchāḥ śyāvamaṇḍalāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 13, 27.1 utkṣiptavālaḥ khacaraḥ kaṭhoraḥ saṭā vidhunvan khararomaśatvak /
Garuḍapurāṇa
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 64, 8.1 yasyāstu romaśau pārśvau romaśau ca payodharau /
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 65, 99.1 kaṭhinau romaśā śastā mṛdugrīvā ca kambubhā /
GarPur, 1, 65, 113.2 romaśe cātimāṃse ca kumbhākāraṃ tathodaram //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 482.2 yasyāśca romaśe jaṅghe gulphau yasyāstathonnatau //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 13, 10.0 parivṛktā aprapāṇā yo 'nāktākṣo na seśe yasya romaśam ity abhimethinyaḥ //