Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Bhāratamañjarī

Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 19.0 saṃmṛṣṭasya paśoḥ pratīcīṃ jāghanīṃ haranti //
BaudhŚS, 4, 10, 14.0 śaṃyunā prastaraparidhi saṃprakīrya saṃprasrāvya srucau vimucya jāghanyā patnīṃ saṃyājayanti //
BaudhŚS, 4, 10, 16.0 uttānāyai jāghanyai devānāṃ patnīr yajati //
BaudhŚS, 4, 10, 18.0 uttānāyai jāghanyai hotra iḍām avadyati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 22, 8.0 jāghanyā patnīḥ saṃyājayati //
BhārŚS, 7, 22, 10.0 uttānāyā jāghanyā devānāṃ patnībhyo 'vadyati nīcyā agnaye gṛhapataye //
BhārŚS, 7, 22, 14.0 jāghanīśeṣaṃ patny adhvaryave dadāti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 17.0 jāghanī patnyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 10.0 vaniṣṭhujāghani cāvadyati //
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
KātyŚS, 6, 9, 14.0 jāghanyā patnīsaṃyājanam //
KātyŚS, 6, 9, 20.0 sarvā vā jāghanyāviśeṣāt //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 7.0 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyuddhiṃ medo jāghanīm ity uddharati //
VaikhŚS, 10, 21, 13.0 dakṣiṇena vihāram jāghanīm āhṛtya tayā patnīr agniṃ gṛhapatiṃ ca yajati //
VaikhŚS, 10, 21, 14.0 pūrvasyottānāyā jāghanyā avadyaty uttarasya nīcyās tathottānabhāgayor hotra iḍāyām agnīdhre ṣaḍavattaṃ ca krameṇa bhavataḥ //
VaikhŚS, 10, 21, 15.0 prāśitāyām jāghanyāṃ śeṣam patnyai prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 3, 2, 6, 54.0 gudādīnāṃ jāghanīnāṃ sarveṣāṃ pradhānam //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.3 klomānaṃ plīhānaṃ purītataṃ vaniṣṭhum adhyūdhnīṃ medo jāghanīm ity uddharati //
ĀpŚS, 7, 27, 9.0 dakṣiṇena vihāraṃ jāghanīṃ hṛtvā tayā patnīḥ saṃyājayanti //
ĀpŚS, 7, 27, 10.1 ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 6.1 atha jāghanyā patnīḥ saṃyājayanti /
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 4, 6, 8, 19.5 gṛhapater eva gārhapatye jāghanyā patnīḥ saṃyājayanti /
Mahābhārata
MBh, 12, 139, 47.2 kṣudhito 'haṃ gataprāṇo hariṣyāmi śvajāghanīm //
MBh, 12, 139, 48.2 svadharmaṃ budhyamāno 'pi hariṣyāmi śvajāghanīm //
MBh, 12, 139, 49.2 tadā buddhiḥ kṛtā pāpe hariṣyāmi śvajāghanīm //
MBh, 12, 139, 50.2 kṣud dharmaṃ dūṣayatyatra hariṣyāmi śvajāghanīm //
MBh, 12, 139, 53.2 tasyāpyadhama uddeśaḥ śarīrasyorujāghanī //
MBh, 12, 139, 67.3 aham āpadgataḥ kṣubdho bhakṣayiṣye śvajāghanīm //
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 139, 71.3 samau ca śvamṛgau manye tasmād bhakṣyā śvajāghanī //
MBh, 12, 139, 80.3 jāne 'haṃ dharmato ''tmānaṃ śvānīm utsṛja jāghanīm //
MBh, 12, 139, 88.3 viśvāmitro jahāraiva kṛtabuddhiḥ śvajāghanīm //
Manusmṛti
ManuS, 10, 108.1 kṣudhārtaś cāttum abhyāgād viśvāmitraḥ śvajāghanīm /
Bhāratamañjarī
BhāMañj, 13, 603.2 alabdhabhaikṣaḥ kṣutkṣāmo harāmyenāṃ śvajāghanīm //
BhāMañj, 13, 611.1 ityuktvā tāṃ samādāya yayau tūrṇaṃ śvajāghanīm /