Occurrences

Aitareyopaniṣad
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Ṛgveda
Kirātārjunīya

Aitareyopaniṣad
AU, 3, 3, 1.5 imāni ca pañca mahābhūtāni pṛthivī vāyur ākāśa āpo jyotīṃṣīty etānīmāni kṣudramiśrāṇīva bījānītarāṇi cetarāṇi cāṇḍajāni ca jārujāni ca svedajāni codbhijjāni cāśvā gāvaḥ puruṣā hastino yat kiñcedam prāṇi jaṅgamaṃ ca patatri ca yac ca sthāvaram /
Atharvaveda (Paippalāda)
AVP, 1, 91, 3.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
AVP, 5, 20, 5.1 śalabhasya śalabhyās tardasyo patatriṇaḥ /
Atharvaveda (Śaunaka)
AVŚ, 5, 5, 9.2 sarā patatriṇī bhūtvā sā na ehy arundhati //
AVŚ, 6, 29, 1.1 amūn hetiḥ patatriṇī ny etu yad ulūko vadati mogham etat /
Kauśikasūtra
KauśS, 8, 9, 26.1 yau te pakṣāv ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy odana /
KauśS, 13, 23, 4.1 yan mṛgeṣu paya āviṣṭam asti yad ejati patati yat patatriṣu /
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 13, 7.2 sarāḥ patatriṇīḥ sthana yad āmayati niṣkṛta //
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
Mānavagṛhyasūtra
MānGS, 1, 13, 4.2 dūrehetiḥ patatrī vājinīvāṃste no 'gnayaḥ paprayaḥ pālayantu /
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 6.2 dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 83.2 sīrāḥ patatriṇī sthana yad āmayati niṣkṛtha //
Vārāhagṛhyasūtra
VārGS, 15, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no 'gnayaḥ paprayaḥ pārayantu /
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no agnayaḥ paprayaḥ pārayantv iti /
Ṛgveda
ṚV, 1, 155, 5.2 tṛtīyam asya nakir ā dadharṣati vayaś cana patayantaḥ patatriṇaḥ //
ṚV, 1, 158, 4.1 upastutir aucathyam uruṣyen mā mām ime patatriṇī vi dugdhām /
ṚV, 1, 163, 6.2 śiro apaśyam pathibhiḥ sugebhir areṇubhir jehamānam patatri //
ṚV, 3, 54, 8.2 ejad dhruvam patyate viśvam ekaṃ carat patatri viṣuṇaṃ vi jātam //
ṚV, 4, 27, 4.2 antaḥ patat patatry asya parṇam adha yāmani prasitasya tad veḥ //
ṚV, 6, 62, 6.2 areṇubhir yojanebhir bhujantā patatribhir arṇaso nir upasthāt //
ṚV, 7, 69, 7.2 patatribhir aśramair avyathibhir daṃsanābhir aśvinā pārayantā //
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 97, 9.2 sīrāḥ patatriṇī sthana yad āmayati niṣ kṛtha //
Kirātārjunīya
Kir, 4, 30.1 sitacchadānām apadiśya dhāvatāṃ rutair amīṣāṃ grathitāḥ patatriṇām /