Occurrences

Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṃśatikāvṛtti
Acintyastava
Bhāgavatapurāṇa
Mugdhāvabodhinī

Mahābhārata
MBh, 1, 117, 33.1 gandharvanagarākāraṃ tatraivāntarhitaṃ punaḥ /
MBh, 1, 124, 25.2 gandharvanagarākāraṃ prekṣya te vismitābhavan //
MBh, 5, 141, 21.2 tathā gandharvanagaraṃ bhānumantam upasthitam /
MBh, 6, 46, 43.2 ākāśaga ivākāśe gandharvanagaropamaḥ /
MBh, 6, 99, 20.2 vātāyamānā dṛśyante gandharvanagaropamāḥ //
MBh, 7, 18, 28.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 35, 31.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 7, 42, 3.1 gandharvanagarākāraṃ vidhivat kalpitaṃ ratham /
MBh, 7, 150, 96.2 gandharvanagarākāraḥ punar antaradhīyata //
MBh, 8, 12, 41.1 gandharvanagarākārān vidhivat kalpitān rathān /
MBh, 8, 19, 29.3 gandharvanagarākāraṃ ghoram āyodhanaṃ tadā //
MBh, 8, 26, 7.1 tato jaitraṃ rathavaraṃ gandharvanagaropamam /
MBh, 8, 59, 17.2 gandharvanagarākārā dṛśyante sma sahasraśaḥ //
MBh, 12, 252, 13.1 gandharvanagarākāraḥ prathamaṃ sampradṛśyate /
MBh, 13, 54, 2.2 maṇistambhasahasrāḍhyaṃ gandharvanagaropamam /
Mūlamadhyamakārikāḥ
MMadhKār, 7, 34.1 yathā māyā yathā svapno gandharvanagaraṃ yathā /
Nyāyasūtra
NyāSū, 4, 2, 32.0 māyāgandharvanagaramṛgatṛṣṇikāvadvā //
Rāmāyaṇa
Rām, Ār, 43, 15.2 gandharvanagaraprakhyā māyā sā tasya rakṣasaḥ //
Rām, Su, 2, 48.2 śātakumbhamayair jālair gandharvanagaropamām //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 42.2 gandharvanagarākāraṃ sa saṃsāram amanyata //
BKŚS, 18, 588.2 gandharvanagaraṃ māyā svapno vāyaṃ bhaved iti //
Laṅkāvatārasūtra
LAS, 2, 153.5 tadyathā mahāmate gandharvanagare'viduṣām anagare nagarasaṃjñā bhavati /
Liṅgapurāṇa
LiPur, 1, 91, 5.1 rukmavarṇaṃ drumaṃ paśyedgandharvanagarāṇi ca /
Matsyapurāṇa
MPur, 153, 84.1 gandharvanagaraiś cāpi nānāprākāratoraṇaiḥ /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 2.2, 9.0 gandharvanagareṇāsattvān nagarakriyā na kriyate na ca tadanyairna kriyate tasmādasad yad bhāvanābhāsane deśakālaniyamaḥ saṃtānāniyamaḥ kṛtyakriyā ca na yujyate //
Acintyastava
Acintyastava, 1, 5.1 māyāmarīcigandharvanagarapratibimbakāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 15.2 avidyāracitasvapnagandharvanagaropamam //
Mugdhāvabodhinī
MuA zu RHT, 1, 23.2, 10.0 viśeṣaśca yathā rajjau sarpabhramo yathā śuktau rajatajñānaṃ yathā gandharvanagaraṃ yathā marusthale vāri tathaiva saṃsāro nāsīt nāsti na bhaviṣyatīti advaitavādānmithyaiva //