Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī

Mahābhārata
MBh, 1, 110, 8.1 pāṃsunā samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 1, 153, 3.2 pratiśrayārthaṃ tad veśma brāhmaṇasyājagāma ha //
MBh, 1, 153, 4.2 dadau pratiśrayaṃ tasmai sadā sarvātithivratī //
MBh, 3, 74, 6.2 nalaṃ praveśayāmāsa yatra tasyāḥ pratiśrayaḥ //
MBh, 3, 154, 13.2 yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ //
MBh, 3, 154, 14.1 sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ /
MBh, 3, 228, 21.2 na ca tatra gamiṣyāmo yatra teṣāṃ pratiśrayaḥ //
MBh, 3, 289, 3.1 taṃ ca sarvāsu velāsu bhakṣyabhojyapratiśrayaiḥ /
MBh, 6, 7, 11.3 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MBh, 12, 9, 13.1 pāṃsubhiḥ samavacchannaḥ śūnyāgārapratiśrayaḥ /
MBh, 12, 162, 31.2 pratiśrayaṃ ca vāsārthaṃ bhikṣāṃ caivātha vārṣikīm //
MBh, 12, 234, 8.1 vidhūme sannamusale vānaprasthapratiśraye /
MBh, 13, 7, 12.1 pādyam āsanam evātha dīpam annaṃ pratiśrayam /
MBh, 13, 48, 25.2 kṣudro vaidehakād andhro bahir grāmapratiśrayaḥ //
MBh, 13, 57, 37.2 pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra //
MBh, 13, 65, 27.2 pratiśrayapradātā ca so 'pi svarge mahīyate //
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 129, 13.2 dīpaṃ pratiśrayaṃ cāpi yo dadāti sa dhārmikaḥ //
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
MBh, 13, 144, 14.2 paribhāṣāṃ ca me śrutvā ko nu dadyāt pratiśrayam /
MBh, 14, 46, 11.1 arcayann atithīn kāle dadyāccāpi pratiśrayam /
MBh, 14, 46, 31.3 pratiśrayārthaṃ seveta pārvatīṃ vā punar guhām //
Manusmṛti
ManuS, 10, 36.2 vaidehikād andhramedau bahirgrāmapratiśrayau //
ManuS, 10, 51.1 caṇḍālaśvapacānāṃ tu bahir grāmāt pratiśrayaḥ /
Rāmāyaṇa
Rām, Ay, 86, 6.1 apetaklamasaṃtāpāḥ subhikṣāḥ supratiśrayāḥ /
Rām, Ār, 56, 19.2 viniḥśvasañ śuṣkamukho viṣaṇṇaḥ pratiśrayaṃ prāpya samīkṣya śūnyam //
Rām, Utt, 10, 4.2 nityaṃ ca śaiśire kāle jalamadhyapratiśrayaḥ //
Saundarānanda
SaundĀ, 15, 34.1 pratiśrayaṃ bahuvidhaṃ saṃśrayanti yathādhvagāḥ /
Liṅgapurāṇa
LiPur, 1, 20, 13.2 pratyuvācottaraṃ caiva kalpe kalpe pratiśrayaḥ //
LiPur, 1, 20, 16.1 kva vā bhūyaś ca gantavyaṃ kaś ca vā te pratiśrayaḥ /
Matsyapurāṇa
MPur, 113, 44.2 uttarāścaiva kuravaḥ kṛtapuṇyapratiśrayāḥ //
MPur, 154, 373.3 prasādayati no bhāvaṃ bhavabhāvapratiśrayāt //
Viṣṇusmṛti
ViSmṛ, 67, 46.1 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam /
Yājñavalkyasmṛti
YāSmṛ, 1, 210.1 bhūdīpāṃś cānnavastrāmbhastilasarpiḥpratiśrayān /
Bhāratamañjarī
BhāMañj, 13, 1561.2 nigadya capalāsīti pradadurna pratiśrayam //
BhāMañj, 13, 1763.1 pratiśrayārthī durvāsāḥ purā dīptākṣimūrdhajaḥ /