Occurrences

Kātyāyanasmṛti
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Rasādhyāya
Rasādhyāyaṭīkā
Spandakārikānirṇaya
Haṭhayogapradīpikā

Kātyāyanasmṛti
KātySmṛ, 1, 820.1 svadeśaghātino ye syus tathā mārganirodhakāḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.8 phenapa uddaṇḍaka unmattako nirodhakaḥ śīrṇapatitapattrāhārī cāndrāyaṇavrataṃ caran pṛthivīśāyī nārāyaṇaṃ dhyāyan mokṣam eva prārthayate //
Viṣṇupurāṇa
ViPur, 2, 6, 8.2 yānti te narakaṃ rodhaṃ yaścocchvāsanirodhakaḥ //
Rasādhyāya
RAdhy, 1, 92.1 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
RAdhy, 1, 107.2 nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 10.0 niyāmitasya nirodhakatvam //
RAdhyṬ zu RAdhy, 92.2, 6.0 evaṃ saptabhir dinaiḥ saptavāraṃ saṃskṛto'sau nirodhako nāma raso mahābubhukṣayā pīḍito jihvāṃ lelihyamānaḥ kumpito grāhyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 110.2, 4.0 iti nirodhakarasasya mukhaprasāraṇasaṃskāro daśamaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 2.0 ayaṃ bhāvaḥ iha yatkiṃcitprāṇapuryaṣṭakasukhanīlādikaṃ citprakāśasyāvarakaṃ saṃbhāvyate tadyadi na prakāśate na kiṃcit prakāśamānaṃ tu prakāśātmakaśaṃkarasvarūpameveti kiṃ kasya nirodhakaṃ ko vā nirodhārthaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 4.0 yatra yasmiṃścid rūpe svātmani idaṃ mātṛmānameyātmakaṃ sarvaṃ jagatkāryaṃ sthitaṃ yatprakāśena prakāśamānaṃ satsthitiṃ labhate tasya kathaṃ tena nirodhaḥ śakyas tannirodhe hi nirodhakābhimatameva na cakāsyādity āśayaśeṣaḥ //
SpandaKārNir zu SpandaKār, 1, 2.2, 29.0 evaṃ sarvaṃ yasya kāryaṃ yatprakāśenaiva prakāśate saṃhṛtamapi ca sadyatprakāśaikātmyena tiṣṭhati na tasya deśakālākārādi kiṃcin nirodhakaṃ yujyate iti vyāpakaṃ nityaṃ viśvaśaktikhacitaṃ svaprakāśam ādisiddhaṃ caitattattvamiti nāsya siddhāv ajñātārthaprakāśarūpaṃ pramāṇavarākamupapadyata upayujyate sambhavati vā pratyutaitattattvasiddhyadhīnā pramāṇādiviśvavastusiddhiḥ //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 23.1 ayaṃ tu sarvanāḍīnām ūrdhvaṃ gatinirodhakaḥ /