Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Ṛgveda
Śira'upaniṣad

Aitareya-Āraṇyaka
AĀ, 2, 1, 6, 10.0 ā varīvarti bhuvaneṣv antar ity eṣa hy antar bhuvaneṣv āvarīvarti //
Aitareyabrāhmaṇa
AB, 2, 20, 3.0 āvarvṛtatīr adha nu dvidhārā ity avṛttāsv ekadhanāsu //
Atharvaveda (Śaunaka)
AVŚ, 5, 1, 8.2 darśan nu tā varuṇa yās te viṣṭhā āvarvratataḥ kṛṇavo vapūṃṣi //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 37, 1.2 sa sadhrīcīḥ sa viṣūcīr vasāna āvarīvarti bhuvaneṣv antar iti //
JUB, 3, 37, 5.1 āvarīvarti bhuvaneṣv antar iti /
JUB, 3, 37, 5.2 eṣa hy evaiṣu bhuvaneṣv antar āvarīvarti //
Jaiminīyabrāhmaṇa
JB, 1, 5, 11.0 dvau samudrāvacaryau vitatau mahāntāvāvarīvartete patheva padāviti //
Kauṣītakibrāhmaṇa
KauṣB, 12, 2, 3.0 āvarvṛtatīr adha nu dvidhārā ity āvṛttāsu //
Kāṭhakasaṃhitā
KS, 20, 10, 25.0 tasmād ṛtūn anu vāyur āvarīvarti //
Taittirīyasaṃhitā
TS, 5, 3, 1, 24.1 yad ṛtavyā upadhāya prāṇabhṛta upadadhāti tasmāt sarvān ṛtūn anu vāyur āvarīvartti //
Ṛgveda
ṚV, 10, 30, 10.1 āvarvṛtatīr adha nu dvidhārā goṣuyudho na niyavaṃ carantīḥ /
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 129, 1.2 kim āvarīvaḥ kuha kasya śarmann ambhaḥ kim āsīd gahanaṃ gabhīram //
Śira'upaniṣad
ŚiraUpan, 1, 42.2 sahasrapād ekamūrdhnā vyāptaṃ sa evedam āvarīvarti bhūtam //