Occurrences

Baudhāyanagṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambaśrautasūtra
Manusmṛti
Laṅkāvatārasūtra
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Śāṅkhāyanaśrautasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 4, 1, 9.2 udasthād devy aditir viśvarūpy āyur yajñapatāv adhāt /
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 21.5 iho iḍā tiṣṭhatu viśvarūpī /
Taittirīyasaṃhitā
TS, 1, 5, 6, 13.1 saṃhitāsi viśvarūpīḥ //
TS, 1, 5, 8, 17.1 saṃhitāsi viśvarūpīr iti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 22.1 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyena /
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 4.1 saṃhitāsi viśvarūpīr iti vatsam abhimṛśati //
Manusmṛti
ManuS, 7, 10.2 kurute dharmasiddhyarthaṃ viśvarūpaṃ punaḥ punaḥ //
Laṅkāvatārasūtra
LAS, 2, 101.38 anādikālāprapañcadauṣṭhulyavikalpavāsanahetukaṃ tribhavaṃ paśyato nirābhāsabuddhabhūmyanutpādasmaraṇatayā pratyātmāryadharmagatiṃ gataḥ svacittavaśavartī anābhogacaryāgatiṃgato viśvarūpamaṇisadṛśaḥ sūkṣmaiḥ sattvacittānupraveśakair nirmāṇavigrahaiś cittamātrāvadhāraṇatayā bhūmikramānusaṃdhau pratiṣṭhāpayati /
Matsyapurāṇa
MPur, 47, 134.1 mahādevāya śarvāya viśvarūpaśivāya ca /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 15.2, 1.27 viśvarūpasya bhāvo vaiśvarūpyam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 1.0 saṃhitāsi viśvarūpy ūrjā māviśa gaupatyenety asyā lalāṭam upaspṛśya //