Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra

Atharvaveda (Śaunaka)
AVŚ, 2, 14, 3.2 tatra sedir ny ucyatu sarvāś ca yātudhānyaḥ //
AVŚ, 4, 11, 10.1 padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan /
AVŚ, 8, 8, 9.1 sedir ugrā vyṛddhir ārtiś cānapavācanā /
AVŚ, 8, 8, 18.1 mṛtyor oṣam āpadyantāṃ kṣudhaṃ sediṃ vadham bhayam /
AVŚ, 12, 5, 24.0 sedir upatiṣṭhantī mithoyodhaḥ parāmṛṣṭā //
Kauśikasūtra
KauśS, 9, 2, 1.5 uddīpyasva jātavedo 'va sediṃ tṛṣṇāṃ kṣudhaṃ jahi /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 4.2 ā no goṣu viśatv oṣadhīṣu jahāmi sedim anirām amīvām //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 105.2 ā mā goṣu viśatvā tanūṣu jahāmi sedim anirām amīvām //
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //