Occurrences

Chāndogyopaniṣad
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Yājñavalkyasmṛti
Aṣṭāvakragīta
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 7, 25, 2.4 tasya sarveṣu lokeṣu kāmacāro bhavati /
ChU, 8, 1, 6.2 tad ya ihātmānam ananuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣv akāmacāro bhavati /
ChU, 8, 1, 6.3 atha ya ihātmānam anuvidya vrajanty etāṃś ca satyān kāmāṃs teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 4, 3.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
ChU, 8, 5, 4.2 teṣāṃ sarveṣu lokeṣu kāmacāro bhavati //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 3, 22, 8.0 kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān dīkṣām upaitīti brāhmaṇam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 28, 3.2 yān u kāṃścātaḥ prāco lokān abhyavādiṣma te sarva āptā bhavanti te jitās teṣv asya sarveṣu kāmacāro bhavati ya evaṃ veda //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 13.2 kāmacāram eṣu lokeṣv abhijayeyam iti /
TB, 3, 1, 4, 13.4 tato vai sa kāmacāram eṣu lokeṣv abhyajayat /
TB, 3, 1, 4, 13.5 kāmacāraṃ ha vā eṣu lokeṣv abhijayati /
TB, 3, 1, 4, 13.10 kāmacārāya svāhābhijityai svāheti //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
Mahābhārata
MBh, 13, 110, 69.2 saumyagandhānuliptaśca kāmacāragatir bhavet //
Manusmṛti
ManuS, 2, 220.1 taṃ ced abhyudiyāt sūryaḥ śayānaṃ kāmacārataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 146.1 kāmacāreṇa kāmo 'pi tāvan naiva praśasyate /
Daśakumāracarita
DKCar, 2, 2, 356.1 jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaś ca paridhāpya niṣpravāṇiyugalam abhyavahārya paramānnam auśīre 'dya kāmacāraḥ kṛto 'bhūt //
Yājñavalkyasmṛti
YāSmṛ, 2, 162.2 akāmataḥ kāmacāre cauravad daṇḍam arhati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 87.1 akiṃcanaḥ kāmacāro nirdvandvaś chinnasaṃśayaḥ /
Kathāsaritsāgara
KSS, 3, 4, 398.2 mumoca kāmacārāya rākṣasaṃ sa vidūṣakaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 178.2 prāgupanayanāt kāmacārakāmavādabhakṣaḥ //
Tantrāloka
TĀ, 19, 9.1 viśeṣaṇaviśeṣyatve kāmacāravidhānataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 21.1 ye śāstravidhimutsṛjya vartante kāmacārataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 18.1 yasyedṛśaḥ kāmacāro mayyapi dvijapāṃsana /