Occurrences

Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Kauśikasūtra
KauśS, 2, 6, 15.0 sāṃgrāmikam etā vyādiśati madhye mṛtyur itare sene //
Kāṭhakasaṃhitā
KS, 10, 10, 39.0 prajāpatir vai devebhyo bhāgadheyāni vyādiśat //
Taittirīyasaṃhitā
TS, 1, 7, 3, 15.1 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 8, 12.0 prajāpatir devebhyo yajñān vyādiśat //
TS, 6, 6, 11, 1.0 prajāpatir devebhyo yajñān vyādiśat //
Śatapathabrāhmaṇa
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
Buddhacarita
BCar, 2, 28.2 vāsaṃ nṛpo vyādiśati sma tasmai harmyodareṣveva na bhūpracāram //
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
Mahābhārata
MBh, 1, 203, 10.2 dṛṣṭvā ca viśvakarmāṇaṃ vyādideśa pitāmahaḥ /
MBh, 3, 176, 48.2 nakulaṃ sahadevaṃ ca vyādideśa dvijān prati //
MBh, 3, 241, 37.1 halasya karaṇe cāpi vyādiṣṭāḥ sarvaśilpinaḥ /
MBh, 3, 277, 37.3 vyādideśānuyātraṃ ca gamyatām ityacodayat //
MBh, 4, 63, 13.2 vyādideśātha tāṃ kṣipraṃ vāhinīṃ caturaṅgiṇīm //
MBh, 5, 196, 17.2 vyādideśa sabāhyānāṃ bhakṣyabhojyam anuttamam //
MBh, 6, 52, 1.3 anīkānyanusaṃyāne vyādideśātha bhārata //
MBh, 6, 71, 5.2 vyādideśa mahārāja rathino rathināṃ varaḥ //
MBh, 7, 108, 34.2 vepamāna iva krodhād vyādideśātha durjayam //
MBh, 7, 139, 28.2 vyādideśa tataḥ sainyaṃ tasmiṃstamasi dāruṇe //
MBh, 8, 31, 36.3 vyādideśa svasainyāni svayaṃ cāgāc camūmukham //
MBh, 9, 43, 49.2 tān sarvān vyādideśāsmai sarvabhūtapitāmahaḥ //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 12, 41, 11.2 nakulaṃ vyādiśad rājā karmiṇām anvavekṣaṇe //
MBh, 12, 41, 12.2 yudhiṣṭhiro mahārājaḥ phalgunaṃ vyādideśa ha //
MBh, 12, 41, 13.2 dhaumyaṃ purodhasāṃ śreṣṭhaṃ vyādideśa paraṃtapaḥ //
MBh, 12, 67, 21.2 tābhyo manuṃ vyādideśa manur nābhinananda tāḥ //
MBh, 12, 263, 15.2 apaśyata mahātmānaṃ vyādiśantaṃ yudhiṣṭhira //
MBh, 12, 308, 14.1 tato 'syāḥ svāgataṃ kṛtvā vyādiśya ca varāsanam /
MBh, 13, 76, 11.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
MBh, 14, 80, 10.1 vyādiśantu ca kiṃ viprāḥ prāyaścittam ihādya me /
MBh, 14, 86, 20.2 vyādideśānnapānāni śayyāścāpyatimānuṣāḥ //
MBh, 14, 86, 21.2 upetāḥ puruṣavyāghra vyādideśa sa dharmarāṭ //
Rāmāyaṇa
Rām, Bā, 12, 25.2 vyādiśat puruṣāṃs tatra rājñām ānayane śubhān //
Rām, Bā, 51, 2.2 āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha //
Rām, Bā, 58, 6.2 vyādideśa mahāprājñān yajñasambhārakāraṇāt //
Rām, Bā, 66, 2.1 tataḥ sa rājā janakaḥ sacivān vyādideśa ha /
Rām, Ay, 3, 30.2 vyādideśa priyākhyebhyaḥ kausalyā pramadottamā //
Rām, Ay, 73, 17.2 panthānaṃ naravarabhaktimāñ janaś ca vyādiṣṭas tava vacanāc ca śilpivargaḥ //
Rām, Ay, 97, 21.2 vyādiśya ca mahātejā divaṃ daśaratho gataḥ //
Rām, Ār, 12, 11.1 kiṃ tu vyādiśa me deśaṃ sodakaṃ bahukānanam /
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Ki, 46, 1.2 vyādiṣṭāḥ kapirājena yathoktaṃ jagmur añjasā //
Rām, Su, 40, 23.2 vyādideśa mahātejā nigrahārthaṃ hanūmataḥ //
Rām, Su, 56, 107.3 vyādideśa susaṃkruddho balinaṃ yuddhadurmadam //
Rām, Yu, 4, 18.2 vyādideśa mahāvīryān vānarān vānararṣabhaḥ //
Rām, Yu, 11, 7.1 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām /
Rām, Yu, 27, 17.1 vyādideśa ca pūrvasyāṃ prahastaṃ dvāri rākṣasam /
Rām, Yu, 27, 18.2 vyādideśa mahāmāyaṃ rākṣasair bahubhir vṛtam //
Rām, Yu, 27, 19.1 uttarasyāṃ puradvāri vyādiśya śukasāraṇau /
Rām, Yu, 63, 23.2 vyādideśa hariśreṣṭhāñ jāmbavatpramukhāṃstataḥ //
Rām, Utt, 83, 5.2 sānugānāṃ naraśreṣṭho vyādideśa mahādyutiḥ //
Daśakumāracarita
DKCar, 2, 1, 58.1 kiṃ tava karaṇīyam iti praṇipatantī vārtayānayā matprāṇasamāṃ samāśvāsaya iti vyādiśya visasarja //
Harivaṃśa
HV, 3, 2.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
HV, 4, 1.3 tataḥ krameṇa rājyāni vyādeṣṭum upacakrame //
HV, 9, 63.1 sa taṃ vyādiśya tanayaṃ rājarṣir dhundhunigrahe /
Kumārasaṃbhava
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
KumSaṃ, 3, 21.2 samīraṇo nodayitā bhaveti vyādiśyate kena hutāśanasya //
Kūrmapurāṇa
KūPur, 1, 15, 1.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
Liṅgapurāṇa
LiPur, 1, 70, 304.1 prajāḥ sṛjeti vyādiṣṭo brahmaṇā nīlalohitaḥ /
Matsyapurāṇa
MPur, 5, 3.1 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayambhuvā /
Viṣṇupurāṇa
ViPur, 1, 15, 85.2 prajāḥ sṛjeti vyādiṣṭaḥ pūrvaṃ dakṣaḥ svayaṃbhuvā /
ViPur, 5, 33, 7.1 vyādiṣṭaṃ kiṃkarāṇāṃ tu sainyaṃ tena mahātmanā /
Bhāratamañjarī
BhāMañj, 7, 479.2 vyādideśānujānsapta tadguptyai kauraveśvaraḥ //