Occurrences

Kāṭhakagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Bhāratamañjarī

Kāṭhakagṛhyasūtra
KāṭhGS, 54, 4.0 gṛhyābhyo nandini subhage sumaṅgali bhadraṃkarīti sraktiṣv abhidakṣiṇam //
Mahābhārata
MBh, 3, 61, 86.1 evaṃ vilapatīm ekām araṇye bhīmanandinīm /
MBh, 3, 281, 55.1 eṣa bhadre mayā mukto bhartā te kulanandini /
MBh, 6, 19, 43.1 evaṃ te puruṣavyāghrāḥ pāṇḍavā yuddhanandinaḥ /
MBh, 7, 63, 11.1 teṣvanīkeṣu sarveṣu sthiteṣvāhavanandiṣu /
MBh, 13, 101, 31.1 manohṛdayanandinyo vimarde madhurāśca yāḥ /
MBh, 14, 93, 49.2 upavāsapariśrāntā tvaṃ hi bāndhavanandinī //
Rāmāyaṇa
Rām, Ay, 24, 15.1 saha tvayā viśālākṣa raṃsye paramanandinī /
Rām, Su, 11, 57.1 jitvā tu rākṣasān devīm ikṣvākukulanandinīm /
Kūrmapurāṇa
KūPur, 1, 15, 121.1 dattvā nārāyaṇe devīṃ nandinaṃ kulanandinam /
KūPur, 2, 9, 14.2 tadevātmānaṃ manyamāno 'tha vidvānātmanandī bhavati brahmabhūtaḥ //
Liṅgapurāṇa
LiPur, 2, 55, 33.2 evaṃ śilādaputreṇa nandinā kulanandinā /
Matsyapurāṇa
MPur, 135, 57.1 daityeśvaraṃ vinihataṃ nandinā kulanandinā /
MPur, 138, 43.2 rudrāntike susaṃruddho nandinā kulanandinā //
Bhāratamañjarī
BhāMañj, 1, 955.1 tāṃ dhenuṃ nandinīṃ nāma manonayananandinīm /