Occurrences

Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Kauśikasūtra
Rasaratnākara
Kaṭhāraṇyaka

Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 14.1 sa ya icchet putro me śuklo jāyeta vedam anubruvīta sarvam āyur iyād iti kṣīraudanaṃ pācayitvā sarpiṣmantam aśnīyātām /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 1, 15.0 pūrvāhṇe 'dhvaryuḥ kṣīraudanam ṛṣabhasya ravathe juhoti brahmāṇam upaveśya //
Kauśikasūtra
KauśS, 3, 7, 44.0 pṛṣatyā kṣīraudanaṃ sarvahutam //
KauśS, 5, 1, 1.0 ambayo yantīti kṣīraudanotkucastambapāṭāvijñānāni //
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 5, 7, 13.5 iti vāstoṣpataye kṣīraudanasya juhoti //
KauśS, 6, 1, 37.0 dvādaśyāḥ prātaḥ kṣīraudanaṃ bhojayitvocchiṣṭānucchiṣṭaṃ bahumatsye prakirati //
KauśS, 6, 2, 42.0 aśiśiṣoḥ kṣīraudanam //
KauśS, 6, 3, 22.0 aśiśiṣoḥ kṣīraudanādīni trīṇi //
KauśS, 13, 35, 2.1 pañca paśavas tāyante vāruṇaḥ kṛṣṇo gaur vājo vāvir vā harir vāyavyo bahurūpo diśyo mārutī meṣyāgneyaḥ prājāpatyaś ca kṣīraudano 'pāṃnaptra udraḥ //
KauśS, 14, 2, 2.0 tasyā havīṃṣi dhānāḥ karambhaḥ śaṣkulyaḥ puroḍāśa udaudanaḥ kṣīraudanas tilaudano yathopapādipaśuḥ //
Rasaratnākara
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //